सत्यवान को जीवन लाभ तथा पत्नी सहित राजा को नेत्र ज्योति एवं राज्य की प्राप्ति | satyavaan ko jeevan laabh tatha patnee sahit raaja ko netr jyoti evan raajy kee praapti
मत्स्य पुराण दो सौ चौदहवाँ अध्याय
सत्यवान को जीवन लाभ तथा पत्नी सहित राजा को नेत्र ज्योति एवं राज्य की प्राप्ति
मत्स्य उवाच
सावित्री तु ततः साध्वी जगाम् वरवर्णिनी।
पथा यथागतेनैव यत्रासीत् सत्यवान् मृतः ॥ १
सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ।
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ॥ २
सत्यवानपि निर्मुक्तो धर्मराजाच्छनैः शनैः ।
उन्मीलयत नेत्राभ्यां प्रास्फुरच्च नराधिप ॥ ३
ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ।
क्वासौ प्रयातः पुरुषो यो मामप्यपकर्षति ॥ ४
न जानामि वरारोहे कश्चासौ पुरुषः शुभे।
वनेऽस्मिश्चारुसर्वाङ्गि सुप्तस्य च दिनं गतम् ॥ ५
उपवासपरिश्रान्ता दुःखिता भवती मया।
अस्मद्दुहृदयेनाद्य पितरौ दुःखितौ तथा।
द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ॥ ६
सावित्र्युवाच
आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो।
आश्रम तु प्रयास्यावः श्वशुरौ हीनचक्षुषौ ॥ ७
यथावृत्तं च तत्रैव तव वक्ष्ये यथाश्रमे ।
एतावदुक्त्वा भर्तारं सह भर्चा तदा ययौ ॥ ८
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ।
एतस्मिन्नेव काले तु लब्धचक्षुर्महीपतिः ॥ ९
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव।
प्रियं पुत्रमपश्यन् वै स्नुषां चैवाथ कर्शिताम् ॥ १०
आश्वास्यमानस्तु तथा स तु राजा तपोधनैः ।
ददर्श पुत्रमायान्तं स्नुषया सह काननात् ॥ ११
सावित्री तु वरारोहा सह सत्यवता तदा।
ववन्दे तत्र राजानं सभार्य क्षत्रपुङ्गवम् ॥ १२
परिष्वक्तस्तदा पित्रा सत्यवान् राजनन्दनः ।
अभिवाद्य ततः सर्वान् वने तस्मिस्तपोधनान् ॥ १३
उवास तत्र तां रात्रिमृषिभिः सर्वधर्मवित् ।
सावित्र्यपि जगादाथ यथावृत्तमनिन्दिता ।। १४
व्रतं समापयामास तस्यामेव तदा निशि।
ततस्तूर्येस्त्रियामान्ते ससैन्यस्तस्य भूपतेः ॥ १५
आजगाम जनः सर्वो राज्यार्थाय निमन्त्रणे।
विज्ञापयामास तदा तत्र प्रकृतिशासनम् ।। १६
विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम्।
अमात्यैः स हतो राजा भवांस्तस्मिन् पुरे नृपः ॥ १७
एतच्छ्रुत्वा ययौ राजा बलेन चतुरङ्गिणा।
लेभे च सकलं राज्यं धर्मराजान्महात्मनः ॥ १८
भ्रातृणां तु शतं लेभे सावित्र्यपि वराङ्गना।
एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥ १९
उज्जहार वरारोहा भर्तृपक्षं तथैव च।
मोक्षयामास भर्तारं मृत्युपाशवशं गतम् ॥ २०
तस्मात् साध्व्यः स्त्रियः पूज्याः सततं देववन्नरैः ।
तासां राजन् प्रसादेन धार्यते वै जगत्त्रयम् ॥ २१
तासां तु वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु।
तस्मात् सदा ताः परिपूजनीयाः कामान् समग्रानभिकामयानैः ॥ २२
यश्चेदं शृणुयान्नित्यं सावित्र्याख्यानमुत्तमम् ।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः ॥ २३
इति श्रीमात्स्ये महापुराणे सावित्र्युपाख्यानसमाप्तिर्नाम चतुर्दशाधिकद्विशततमोऽध्यायः ॥ २९४ ॥
इस प्रकार श्रीमत्स्यमहापुराणमें सावित्री-उपाख्यान-समाप्ति नामक दो सौ चौदहवाँ अध्याय सम्पूर्ण हुआ ॥ २१४ ॥
टिप्पणियाँ