मत्स्य पुराण दो सौ तेरहवाँ अध्याय
सावित्री की विजय और सत्यवान की बन्धन-मुक्ति
सावित्र्युवाच
धर्माधर्मविधानज्ञ सर्वधर्मप्रवर्तक।
त्वमेव जगतो नाथः प्रजासंयमनो यमः ॥ १
सावित्रीने कहा-धर्म-अधर्मके विधानको जाननेवाले एवं सभी धर्मोक प्रवर्तक देव! आप ही जगत् के स्वामी तथा प्रजाओं का नियमन करने वाले यम हैं। १
कर्मणामनुरूपेण यस्माद् यमयसे प्रजाः ।
तस्माद् वै प्रोच्यसे देव यम इत्येव नामतः ॥ २
धर्मेणेमाः प्रजाः सर्वा यस्माद् रञ्जयसे प्रभो।
तस्मात् ते धर्मराजेति नाम सद्भिर्निगद्यते ॥ ३
सुकृतं दुष्कृतं चोभे पुरोधाय यदा जनाः।
त्वत्सकाशं मृता यान्ति तस्मात् त्वं मृत्युरुच्यते ॥ ४
कालं कलार्धं कलयन् सर्वेषां त्वं हि तिष्ठसि ।
तस्मात् कालेति ते नाम प्रोच्यते तत्त्वदर्शिभिः ॥ ५
सर्वेषामेव भूतानां यस्मादन्तकरो महान्।
तस्मात् त्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते ॥ ६
विवस्वतस्त्वं तनयः प्रथमं परिकीर्तितः ।
तस्माद् वैवस्वतो नाम्ना सर्वलोकेषु कथ्यसे ॥ ७
आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभं जनम् ।
तदा त्वं कथ्यसे लोके सर्वप्राणहरेति वै ॥ ८
तव प्रसादाद् देवेश त्रयीधर्मो न नश्यति।
तव प्रसादाद् देवेश धर्मे तिष्ठन्ति जन्तवः ।
तव प्रसादाद् देवेश संकरो न प्रजायते ॥ ९
सतां सदा गतिर्देव त्वमेव परिकीर्तितः ।
जगतोऽस्य जगन्नाथ मर्यादापरिपालकः ॥ १०
पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम् ।
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥ ११
यम उवाच
स्तवेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान्।
तव भर्त्ता विमुक्तोऽयं लब्धकामा व्रजाबले ॥ १२
राज्यं कृत्वा त्वया सार्धं वर्षाणां शतपञ्चकम् ।
नाकपृष्ठमथारुह्य त्रिदशैः सह रंस्यते ॥ १३
त्वयि पुत्रशतं चापि सत्यवान् जनयिष्यति।
ते चापि सर्वे राजानः क्षत्रियास्त्रिदशोपमाः ॥ १४
मुख्यास्त्वन्नाम पुत्रस्ते भविष्यन्ति हि शाश्वताः ।
पितुश्च ते पुत्रशतं भविता तव मातरि ॥ १५
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥ १६
स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यस्तु माम्।
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥ १७
मत्स्य उवाच
एतावदुक्त्वा भगवान् यमस्तु प्रमुच्य तं राजसुतं महात्मा।
अदर्शनं तत्र यमो जगाम कालेन सार्धं सह मृत्युना च ॥ १८
इतिश्रीमात्स्ये महापुराणेसावित्र्युपाख्यानेयमस्तुतिसत्यवज्जीवितलाभोनाम त्रयोदशाधिकद्विशततमोऽध्यायः ॥२९३॥
इस प्रकार श्रीमत्स्यमहापुराणके सावित्री-उपाख्यानमें यमस्तुति और सत्यवान्का जीवन-लाभ नामक दो सौ तेरहवाँ अध्याय सम्पूर्ण हुआ ॥ २१३ ॥
टिप्पणियाँ