लिंग पुराण : योग साधना के अन्तराय (विघ्न), योग से प्राप्त होने वाली विघ्न रूप विभिन्न सिद्धियाँ तथा ऐश्वर्य |
लिंग पुराण : नौवाँ अध्याय
योग साधना के अन्त राय (विघ्न), योग से प्राप्त होने वाली विघ्न रूप विभिन्न सिद्धि याँ तथा ऐश्वर्य, गुणवैतृष्ण्य तथा वैराग्य से पाशुपत योग की प्राप्ति
सूत उवाच
आलस्यं प्रथमं पश्चाद् व्याधिपीडा प्रजायते ।
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ।। १
अश्रद्धादर्शनं भ्रान्तिर्दुःखं च त्रिविधं ततः ।
दौर्मनस्यमयोग्येषु विषयेषु च योगता ॥ २
दशधाभिप्रजायन्ते मुनेर्योगान्तरायकाः ।
आलस्यं चाप्रवृत्तिश्च गुरुत्वात्कायश्चित्तयोः ॥ ३
व्याधयो धातुवैषम्यात् कर्मजा दोषजास्तथा।
प्रमादस्तु समाधेस्तु साधनानामभावनम् ।। ४ ।
इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः ।
अनवस्थितचित्तत्वमप्रतिष्ठा हि योगिनः ॥ ५
लब्धायामपि भूमौ च वित्तस्य भवबन्धनात् ।
अश्रद्धाभावरहिता वृत्तिवै साधनेषु च ॥ ६
साध्ये चित्तस्य हि गुरौ ज्ञानाचारशिवादिषु।
विपर्ययज्ञानमिति भ्रान्तिदर्शनमुच्यते ॥ ७
अनात्यन्यात्मविज्ञानमज्ञानात्तस्य सन्निधौ।
दुःखमाध्यात्मिकं प्रोक्तं तथा चैवाधिभौतिकम् ।। ८
आधिदैविकमित्युक्तं त्रिविधं सहर्ज पुनः।
इच्छाविधातात्सङ्क्षोभश्चेतसस्तदुदाहृतम् ॥ ९
दौर्मनस्यं निरोद्धव्यं वैराग्येण परेण तु।
तमसा रजसा चैव संस्पृष्टं दुर्मनः स्मृतम् ॥ १०
तदा मनसि सञ्जातं दौर्मनस्यमिति स्मृतम्।
हठात्स्वीकरणं कृत्वा योग्यायोग्यविवेकतः ॥ ११
विषयेषु विचित्रेषु जन्तोर्विषयलोलता।
अन्तराया इति ख्याता योगस्यैते हि योगिनाम् ॥ १२
अत्यन्तोत्साहयुक्तस्य नश्यन्ति न च संशयः।
प्रनष्टेष्वन्तरायेषु द्विजाः पश्चाद्धि योगिनः ॥ १३
उपसर्गाः प्रवर्तन्ते सर्वे तेऽसिद्धिसूचकाः।
प्रतिभा प्रथमा सिद्धिर्दितीया श्रवणा स्मृता ॥ १४
वार्ता तृतीया विप्रेन्द्रास्तुरीया चेह दर्शना।
आस्वादा पञ्चमी प्रोक्ता वेदना षष्ठिका स्मृता ॥ १५
स्वल्पषसिद्धिसन्यागात्सिद्धिदाः सिद्धयो मुनेः।
प्रतिभा प्रतिभावृत्तिः प्रतिभाव इति स्थितिः ॥ १६
बुद्धिर्विवेचना वेद्यं बुद्धयते बुद्धिरुच्यते।
सूक्ष्मे व्यवहितेऽतीते विप्रकृष्टे त्वनागते ।। १७
सर्वत्र सर्वदा ज्ञानं प्रतिभानुक्रमेण तु।
श्रवणात्सर्वशब्दानामप्रयत्नेन योगिनः ॥ १८
ह्रस्वदीर्घप्लुतादीनां गुह्यानां श्रवणादपि।
स्पर्शस्याधिगमो यस्तु वेदना तूपपादिता ॥ १९
दर्शनाद्दिव्यरूपाणां दर्शनं चाप्रयत्नतः।
संविद्दिव्यरसे तस्मिन्नास्वादो हाप्रयत्नतः ॥ २०
वार्ता च दिव्यगन्धानां तन्मात्रा बुद्धिसंविदा।
विन्दन्ते योगिनस्तस्मादाब्रह्मभवनं द्विजाः ॥ २१
जगत्यस्मिन् हि देहस्थं चतुःषष्टिगुणं समम् ।
औपसर्गिकमेतेषु गुणेषु गुणितं द्विजाः ॥ २२
सन्त्याचं सर्वथा सर्वमौपसर्गिकमात्मनः ।
पैशाचे पार्थिवं चाप्यं राक्षसानां पुरे द्विजाः ॥ २३
याक्षे तु तैजसं प्रोक्तं गान्धर्वे श्वसनात्मकम् ।
ऐन्द्रे व्योमात्मकं सर्व सौम्ये चैव तु मानसम् ॥ २४
प्राजापत्ये त्वहङ्कारं ब्राहो बोधमनुत्तमम् ।
आधे चाष्टौ द्वितीये च तथा षोडशरूपकम् ॥ २५
चतुर्विशत्तृतीये तु द्वात्रिंशच्य चतुर्थके।
चत्वारिंशत् पञ्बमे तु भूतमात्रात्मके स्मृतम् ॥ २६
गन्धो रसस्तथा रूपं शब्दः स्पर्शस्तथैव च।
प्रत्येकमष्टधा सिद्धं पञ्चमे तच्छतक्रतोः ॥ २७
तथाष्टचत्वारिंशच्च षट्पञ्चाशत्तथैव च।
चतुःषष्टिगुणं ब्राह्यं लभते द्विजसत्तमाः ॥ २८
औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत् ।
लोकेवालोक्य योगेन योगवित्परमं सुखम् ॥ २९
स्थूलता ह्रस्वता बाल्यं वार्धक्यं यौवनं तथा।
नानाजातिस्वरूपं च चतुर्भिर्देहधारणम् ॥ ३०
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंयुतः ।
एतदष्टगुणं प्रोक्तमैश्वर्यं पार्थिवं महत् ॥ ३१
जले निवसनं यद्वद्धम्यामिव विनिर्गमः ।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ३२
यत्रेच्छति जगत्यस्मिंस्तत्रास्य जलदर्शनम्।
यद्यद्वस्तु समादाय भोक्तुमिच्छति कामतः ॥ ३३
तत्तद्रसान्विर्त तस्य त्रयाणां देहधारणम्।
भाण्डं विनाथ हस्तेन जलपिण्डस्य धारणम् ॥ ३४
अव्रणत्वं शरीरस्य पार्थिवेन समन्वितम्।
एतत् षोडशकं प्रोक्तमाप्यमैश्वर्यमुत्तमम् ॥ ३५
देहादग्निविनिर्माणं तत्तापभयवर्जितम् ।
लोकं दग्धमपीहान्यददग्धं स्वविधानतः ॥ ३६
जलमध्ये हुतवहं चाधाय परिरक्षणम्।
अग्निनिग्रहणं हस्ते स्मृतिमात्रेण चागमः ॥ ३७
भस्मीभूतविनिर्माणं यथापूर्व सकामतः।
द्वाभ्यां रूपविनिष्पत्तिर्विना तैस्त्रिभिरात्मनः ॥ ३८
चतुर्विशात्मकं होतत्तैजर्स मुनिपुङ्गवाः।
मनोगतित्वं भूतानामन्तर्निवसनं तथा ॥ ३९
पर्वतादिमहाभारस्कन्धेनोद्वहनं पुनः ।
लघुत्वं च गुरुत्वं च पाणिभ्यां वायुधारणम् ॥ ४०
अड्डुल्यग्रनिधातेन भूमेः सर्वत्र कम्पनम् ।
एकेन देहनिष्पत्तिर्वातैश्वर्यं स्मृतं बुधैः ॥ ४१
छायाविहीननिष्पत्तिरिन्द्रियाणां च दर्शनम्।
आकाशगमनं नित्यमिन्द्रियार्थीः समन्वितम् ।। ४२
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम्।
तन्मात्रलिङ्गग्रहणं सर्वप्राणिनिदर्शनम् ॥ ४३
ऐन्द्रमैश्वर्यमित्युक्तमेतैरुक्तः पुरातनः ।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ४४
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम् ।
कामानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ।। ४५
संसारदर्शनं चैव मानर्स गुणलक्षणम्।
छेदनं ताड़ने बन्धं संसारपरिवर्तनम् ॥ ४६
सर्वभूतप्रसादश्च मृत्युकालजयस्तथा ।
प्राजापत्यमिदं प्रोक्तमाहङ्कारिकमुत्तमम् ।। ४७
अकारणजगत्सृष्टिस्तथानुग्रह एव च।
प्रलयश्चाधिकारश्च लोकवृत्तप्रवर्तनम् ।। ४८
असादृश्यमिदं व्यक्त निर्माणं च पृथक् पृथक् ।
संसारस्य च कर्तृत्वं ब्राह्यमेतदनुत्तमम् ॥ ४९
एतावत्तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम् ।
ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते ॥ ५०
विद्यते तत्परं शैवं विष्णुना नावगम्यते।
असंख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम् ॥ ५१
व्युत्वाने सिद्धयश्चैता ग्रुपसर्गाश्च कीर्तिताः।
निरोद्धव्याः प्रयलेन वैराग्येण परेण तु॥५२
नाशातिशयतां ज्ञात्या विषयेषु भयेषु च।
अश्रद्धया त्यजेत्सर्व विरक्त इति कीर्तितः ॥५३
वैतृषार्थ पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते।
वैराग्येणैव सन्यान्याः सिद्धयश्चीपसर्गिकाः ॥५४
औपसर्गिकमाब्रह्मभुवनेषु परित्यजेत्।
निरुद्धचैव त्यजेत्सर्व प्रसीदति महेश्वरः ॥५५
प्रसने विमला मुक्तिवैराग्येण पोण वै।
अथवानुग्रहार्थ च लीलार्थ या तदा मुनिः ॥ ५६
अनिरुद्धध विचेष्टेशः सोऽप्येवं हि सुखी भवेत्।
क्वचिद्धर्मि परित्यन्य ह्याकाशे कीडते श्रिया ॥५७
उद्गिरेच्य क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः ।
क्वचिच्छुते तदर्थेन श्लोकवन्धं करोति सः ॥ ५८
व्यचिदण्डकवन्धं तु कुर्याद बन्धं सहस्रशः।
मृगपक्षिसमूहस्य रुतज्ञानं च विन्दति ॥ ५९
ब्रह्माचं स्थावरान्तं च हस्तामलकवद्भवेत्।
बहुनात्र किमुक्तेन विज्ञानानि सहस्त्यशः ॥ ६०
उत्पद्यन्ते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः।
अभ्यासेनैव विज्ञानं विशुद्धं च स्थिरे भवेत् ॥ ६१
तेजोरूपाणि सर्वाणि सर्वं पश्यति योगवित्।
देवविम्यान्यनेकानि विमानानि सहस्रशः ॥ ६२
पश्यति ब्रह्मविष्णवीन्द्रयमाग्निवरुणादिकान्।
ग्रहनक्षत्रताराश्च भुवनानि सहस्रशः ॥ ६३
पातालतलसंस्थाश्च समाधिस्थः स पश्यति।
आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु ॥ ६४
प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु।
तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम् ।। ६५
तस्य प्रसादाद्धर्मश्च ऐश्वर्यं ज्ञानमेव च।
वैराग्यमपवर्गश्च नात्र कार्या विचारणा ॥ ६६
न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि।
योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः ॥ ६७
इति श्रीलिङ्गमहापुराणे पूर्वभागेोगान्तराधाम नवमोऽध्यायः ॥१॥
लिंग पुराण : नौवाँ अध्याय – प्रश्न-उत्तर(FAQs)
यहाँ लिंग पुराण के नौवें अध्याय पर आधारित कुछ महत्व पूर्ण प्रश्न-उत्तर दिए गए हैं, जो योग साधना, विघ्न और पाशुपत योग से संबंधित हैं:
प्रश्न 1: योग साधना में उत्पन्न होने वाली विघ्नों का प्रमुख कारण क्या है?
उत्तर: योग साधना में उत्पन्न होने वाली विघ्नों का प्रमुख कारण आलस्य, व्याधिपीड़ा, प्रमाद, संशय, चित्त की अनवस्थिति, अश्रद्धा, भ्रांति, और दौर्मनस्य जैसे विभिन्न मानसिक और शारीरिक विकार हैं। इन विघ्नों के कारण साधक का योग अभ्यास प्रभावित होता है।
प्रश्न 2: योग में आलस्य का क्या अर्थ है?
उत्तर: आलस्य का अर्थ है शरीर और चित्त में भारीपन के कारण योग में प्रवृत्त न होना। जब साधक में योगाभ्यास के लिए उत्साह और सक्रियता की कमी होती है, तो यह आलस्य का रूप है, जो साधना में विघ्न डालता है।
प्रश्न 3: व्याधियाँ और प्रमाद किस प्रकार से योग साधना में विघ्न उत्पन्न करते हैं?
उत्तर: व्याधियाँ शरीर के विकारों जैसे वात, पित्त, और कफ के असंतुलन से उत्पन्न होती हैं, जो योगाभ्यास में अवरोध डालती हैं। प्रमाद का मतलब है समाधि में गहरी स्थिति तक न पहुँच पाना और साधनाओं का अनुष्ठान न करना, जिससे साधक का ध्यान भटकता है और साधना में विघ्न उत्पन्न होते हैं।
प्रश्न 4: त्रिविध दुःख क्या होते हैं?
उत्तर: त्रिविध दुःख का मतलब है आध्यात्मिक दुःख (आध्यात्मिक संघर्ष), आधिभौतिक दुःख (शारीरिक कष्ट) और आधिदैविक दुःख (दैविक या प्रकृति से जुड़े कष्ट)। ये तीनों प्रकार के दुःख साधक के योगाभ्यास में विघ्न डालते हैं।
प्रश्न 5: दौर्मनस्य को कैसे नियंत्रित किया जा सकता है?
उत्तर: दौर्मनस्य को परम वैराग्य और ध्यान द्वारा नियंत्रित किया जा सकता है। जब मन अशांत और विक्षिप्त होता है, तो इसे संतुलित करने के लिए वैराग्य (त्याग) और मानसिक शांति की आवश्यकता होती है।
प्रश्न 6: योग साधक को किस प्रकार की सिद्धियाँ प्राप्त होती हैं?
उत्तर: योग साधक को विभिन्न प्रकार की सिद्धियाँ प्राप्त होती हैं, जैसे श्रवणासिद्धि (शब्दों का सही ज्ञान), वेदनासिद्धि (स्पर्श और अनुभव की सिद्धि), दर्शनासिद्धि (दिव्य रूपों का दर्शन), आस्वादासिद्धि (दिव्य रस का अनुभव), और वार्तासिद्धि (दिव्य गंधों का अनुभव)। इन सिद्धियों के माध्यम से साधक आत्मज्ञान और ब्रह्म के निकट पहुँचता है।
प्रश्न 7: ऐश्वर्य प्राप्ति के लिए कौन से गुण जरूरी हैं?
उत्तर: ऐश्वर्य प्राप्ति के लिए योगी को कुछ विशेष गुणों की आवश्यकता होती है, जैसे गंध, रस, रूप, स्पर्श और शब्द की तन्मात्राएँ (पंचमहाभूतों की तन्मात्राएँ), साथ ही दिव्य सिद्धियाँ जैसे दिव्य रूपों का दर्शन और दिव्य रसों का अनुभव। इन गुणों के माध्यम से योगी को ब्रह्मलोक तक पहुँचने और परम सुख की प्राप्ति होती है।
प्रश्न 8: ब्रह्मलोक तक पहुँचने के बाद योगी की स्थिति क्या होती है?
उत्तर: ब्रह्मलोक तक पहुँचने के बाद योगी को सभी प्रकार के आध्यात्मिक, भौतिक और दैविक दुःखों से मुक्ति मिल जाती है। वह परम सुख की स्थिति में रहता है और उसे अपने शरीर में स्थित हर तत्व का ब्रह्म से संबंधित ज्ञान प्राप्त होता है।
प्रश्न 9: योगी को कैसे शारीरिक और मानसिक परिष्करण के लिए तैयार किया जाता है?
उत्तर: योगी को शारीरिक और मानसिक परिष्करण के लिए ध्यान, साधना और तप की आवश्यकता होती है। योगी को अपने मन को नियंत्रित करना होता है, इच्छाओं से मुक्त होना पड़ता है और शरीर को स्थिर और स्वस्थ बनाना होता है। इस प्रकार वह योग की उच्चतम अवस्था को प्राप्त कर सकता है।
प्रश्न 10: योगी के लिए आत्मज्ञान प्राप्ति की प्रक्रिया क्या है?
उत्तर: योगी के लिए आत्मज्ञान प्राप्ति की प्रक्रिया में ध्यान, साधना, और शुद्ध मन की आवश्यकता होती है। जब योगी अपने चित्त को स्थिर करता है और ब्रह्म में विलीन होता है, तब उसे आत्मज्ञान की प्राप्ति होती है। इस अवस्था में वह अपने अस्तित्व को परमात्मा के साथ एकता अनुभव करता है।
click to read 👇👇
टिप्पणियाँ