अग्नि पुराणतीन सौ चालीसवाँ अध्याय ! Agni Purana 340 Chapter !
अग्निरुवाच
वाग्विद्यासम्प्रतिज्ञने रीतिः सापि चतुर्विधा ।
पाञ्चली गौड़देशीया वैदर्भी लाटजा तथा ।। १ ।।
उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा ।
अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ।। २ ।।
उपचारैर्न्न बहुभिरुपचारैर्विवर्ज्जिता ।
नातिकोमलसन्दर्भा वैदर्भी मुक्तविंग्रहा ।। ३ ।।
लाजीया स्फुजसन्दर्भा नातिविस्फुरविग्राहा ।
परित्यक्तापि भूयोभिरुपचारैरुदाहृता ।। ४ ।।
क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा ।
कौशिकी सात्वती चैति सा चतुर्द्धा प्रतिष्ठिता ।। ५ ।।
वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता ।
भरतेन प्रणीतत्वात् भारती रीतिरुच्यते ।। ६ ।।
चत्वार्य्यङ्गानि भारत्या वीथी प्रहसनन्तथा ।
प्रस्तावना नाटकादेर्व्वीथ्यङ्गाश्च त्रयोदश ।। ७ ।।
उद्घातकं तथैव स्याल्लपितं स्याद्द्वितीयकम् ।
असत्प्रलापो वाक्श्रेणी नांनिका विपणन्तथा ।। ८ ।।
व्याहारस्रिमतञ्चैव छलावस्कन्दिते तथा ।
गण्डोऽथ मृदवश्चैव त्रयोदशमथाचितम् ।। ९ ।।
तापसादेः प्रहसनं परिहासपरं वचः ।
मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ।। १० ।।
सङ्क्षिप्तकारपातौ च वस्तूत्थापनमेव च ।। ११ ।।
इत्यादिमहापुराणे आग्नेये रीतिनिरूपणं नाम चत्वारिंशदधिकत्रिशततमोऽध्यायः ।।
अग्नि पुराण - तीन सौ चालीसवाँ अध्याय ! हिन्दी मे -Agni Purana 340 Chapter!-In Hindi
इस प्रकार आदि आग्नेय महापुराणमें 'रीतिनिरूपण' नामक तीन सौ चालीसवाँ अध्याय पूरा हुआ ॥ ३४०॥
click to read 👇👇
[ अग्नि पुराण अध्यायः ३२१ ] [ अग्नि पुराण अध्यायः ३२२ ] [ अग्नि पुराण अध्यायः ३२३ ]
[ अग्नि पुराण अध्यायः ३२४ ] [ अग्नि पुराण अध्यायः ३२५ ] [ अग्नि पुराण अध्यायः ३२६ ]
[ अग्नि पुराण अध्यायः ३२७ ] [ अग्नि पुराण अध्यायः ३२८ ] [ अग्नि पुराण अध्यायः ३२९ ]
[ अग्नि पुराण अध्यायः ३३० ] [ अग्नि पुराण अध्यायः ३३१ ] [ अग्नि पुराण अध्यायः ३३२ ]
[ अग्नि पुराण अध्यायः ३३३ ] [ अग्नि पुराण अध्यायः ३३४ ] [ अग्नि पुराण अध्यायः ३३५ ]
[ अग्नि पुराण अध्यायः ३३६ ] [ अग्नि पुराण अध्यायः ३३७ ] [ अग्नि पुराण अध्यायः ३३८ ]
[ अग्नि पुराण अध्यायः ३३९ ] [ अग्नि पुराण अध्यायः ३४० ] [ अग्नि पुराण अध्यायः ३४१ ]
[ अग्नि पुराण अध्यायः ३४२ ] [ अग्नि पुराण अध्यायः ३४३ ] [ अग्नि पुराण अध्यायः ३४४ ]
[ अग्नि पुराण अध्यायः ३४५ ] [ अग्नि पुराण अध्यायः ३४६ ] [ अग्नि पुराण अध्यायः ३४७ ]
[ अग्नि पुराण अध्यायः ३४८ ] [ अग्नि पुराण अध्यायः ३४९ ] [ अग्नि पुराण अध्यायः ३५० ]
टिप्पणियाँ