अग्नि पुराण दो सौ नब्बेवाँ अध्याय ! Agni Purana 290 Chapter !
दो सौ नब्बेवाँ अध्याय - अश्व-शान्ति
शालिहोत्र उवाच
अश्वशान्तिं प्रवक्ष्यामि वाजिरोगविमर्द्दनीं ।
नित्यां नैमित्तिकीं काम्यां त्रिविधां श्रृणु सुश्रुत ।। १ ।।
शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश्च तं ।
हयराजं समभ्यर्च्य सावित्रैर्जुहुयाद्घृतं ।। २ ।।
द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस्तथा भवेत् ।
अश्वयुक् शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं ।। ३ ।।
बहिः कुर्य्याद्विशेषेण नासत्यौ वरुणं यजेत् ।
समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् ।। ४ ।।
घटान्सर्व्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् ।
यवाज्यं जुहुयात् प्रार्च्य यजेदश्वांश्च साश्विनान् ।। ५ ।।
विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः श्रृणु ।
मकरादौ हयानाञ्च पद्मैर्विष्णुं श्रियं यजेत् ।। ६ ।।
ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ ।
रेवन्तमुच्चैःश्रवसन्दिक्पालांश्च दलेष्वपि ।। ७ ।।
प्रत्येकं पूर्णंकुम्भैश्च वेद्यान्तत्सौम्यतः स्थले ।
तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं ।। ८ ।।
उपोषितेन कर्त्तव्यं कर्म्म चाश्वरुजापहं ।। ९ ।।
इत्यादिमहापुराणे आग्नेये अश्वशान्तिर्नाम नवत्यधिकद्विशततमोऽध्यायः ।।
अग्नि पुराण - दो सौ नब्बेवाँ अध्याय ! हिन्दी मे -Agni Purana 290 Chapter!-In Hindi
सौ नब्बेवाँ अध्याय - अश्व-शान्ति
click to read 👇
[ अग्नि पुराण अध्यायः २६१ ] [ अग्नि पुराण अध्यायः २६२ ] [ अग्नि पुराण अध्यायः २६३ ]
[ अग्नि पुराण अध्यायः २६४ ] [ अग्नि पुराण अध्यायः २६५ ] [ अग्नि पुराण अध्यायः २६६ ]
[ अग्नि पुराण अध्यायः २६७ ] [ अग्नि पुराण अध्यायः २६८ ] [ अग्नि पुराण अध्यायः २६९ ]
[ अग्नि पुराण अध्यायः २७० ] [ अग्नि पुराण अध्यायः २७१ ] [ अग्नि पुराण अध्यायः २७२ ]
[ अग्नि पुराण अध्यायः २७३ ] [ अग्नि पुराण अध्यायः २७४ ] [ अग्नि पुराण अध्यायः २७५ ]
[ अग्नि पुराण अध्यायः २७६ ] [अग्नि पुराण अध्यायः २७७ ] [ अग्नि पुराण अध्यायः २७८ ]
[ अग्नि पुराण अध्यायः २७९ ] [ अग्नि पुराण अध्यायः २८० ] [ अग्नि पुराण अध्यायः २८१ ]
[ अग्नि पुराण अध्यायः २८२ ] [ अग्नि पुराण अध्यायः २८३ ] [ अग्नि पुराण अध्यायः २८४ ]
[ अग्नि पुराण अध्यायः २८५ ] [ अग्नि पुराण अध्यायः २८६ ] [ अग्नि पुराण अध्यायः २८७ ]
[ अग्नि पुराण अध्यायः २८८ ] [ अग्नि पुराण अध्यायः २८९ ] [ अग्नि पुराण अध्यायः २९० ]
टिप्पणियाँ