अग्नि पुराण दो सौ एकहत्तरवाँ अध्याय ! Agni Purana 271 Chapter !
पुष्कर उवाच
सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः ।
ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ॥१
भेदः साङ्ख्यायनश्चैक आश्वलायनो द्वितीयकः ।
शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ॥२
ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।
एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस्तथा ॥३
शतानि दश विप्राणां षडशीतिश्च शाखिकाः ।
काण्वमाध्यन्दिनी संज्ञा कठी माध्यकठी तथा ॥४
मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका ।
वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ॥५
साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी ।
गानान्यपि च चत्वारि वेद आरण्यकन्तथा ॥६
उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः ।
सचतुःशतकाश्चैव ब्रह्मसङ्घटकाः स्मृताः ॥७
पञ्चविंशतिरेवात्र साममानं प्रकीर्तितं ।
सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्वके ॥८
शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे ।
मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं ॥९
व्यासरूपी स भगवान् शाखाभेदाद्यकारयत् ।
शाखाभेदादयो विष्णुरितिहासः पुराणकं ॥ १०
प्राप्य व्यासात्पुराणादि सूतो वै लोमहर्षणः ।
सुमतिश्चाग्निवर्चाश्च मित्रयुःशिंशपायनः ॥ ११
कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् ।
शांशपायनादयश्चक्रुः पुराणानान्तु संहिताः ॥ १२
ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।
महापुराणे ह्याग्नेये विद्यारूपो हरिः स्थितः ॥ १३
सप्रपञ्चो निष्प्रपञ्चो मूर्तामूर्तस्वरूपधृक् ।
तं ज्ञात्वाभ्यर्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ॥ १४
विष्णुर्जिष्णुर्भविष्णुश्च अग्नि सूर्या दिरूपवान् ।
अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ॥ १५
वेदेषु सपुराणेषु यज्ञमूर्तिश्च गीयते ।
आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ॥ १६
आग्नेयाख्यपुराणस्य कर्ता श्रोता जनार्दनः ।
तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ॥ १७
सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम् ।
सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां ॥ १८
विद्यार्थिनाञ्च विद्यादमर्थिनां श्रीधनप्रदम् ।
राज्यार्थिनां राज्यदञ्च धर्मदं धर्मकामिनाम् ॥१९
स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।
गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ॥२०
कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् ।
गुणकीर्तिप्रदन्नॄणां जयदञ्जयकामिनाम् ॥२१
सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।
पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम् ॥२२
अग्नि पुराण - दो सौ एकहत्तरवाँ अध्याय ! हिन्दी मे -Agni Purana 271 Chapter In Hind
click to read 👇
[ अग्नि पुराण अध्यायः २६१ ] [ अग्नि पुराण अध्यायः २६२ ] [ अग्नि पुराण अध्यायः २६३ ]
[ अग्नि पुराण अध्यायः २६४ ] [ अग्नि पुराण अध्यायः २६५ ] [ अग्नि पुराण अध्यायः २६६ ]
[ अग्नि पुराण अध्यायः २६७ ] [ अग्नि पुराण अध्यायः २६८ ] [ अग्नि पुराण अध्यायः २६९ ]
[ अग्नि पुराण अध्यायः २७० ] [ अग्नि पुराण अध्यायः २७१ ] [ अग्नि पुराण अध्यायः २७२ ]
[ अग्नि पुराण अध्यायः २७३ ] [ अग्नि पुराण अध्यायः २७४ ] [ अग्नि पुराण अध्यायः २७५ ]
[ अग्नि पुराण अध्यायः २७६ ] [अग्नि पुराण अध्यायः २७७ ] [ अग्नि पुराण अध्यायः २७८ ]
[ अग्नि पुराण अध्यायः २७९ ] [ अग्नि पुराण अध्यायः २८० ] [ अग्नि पुराण अध्यायः २८१ ]
[ अग्नि पुराण अध्यायः २८२ ] [ अग्नि पुराण अध्यायः २८३ ] [ अग्नि पुराण अध्यायः २८४ ]
[ अग्नि पुराण अध्यायः २८५ ] [ अग्नि पुराण अध्यायः २८६ ] [ अग्नि पुराण अध्यायः २८७ ]
[ अग्नि पुराण अध्यायः २८८ ] [ अग्नि पुराण अध्यायः २८९ ] [ अग्नि पुराण अध्यायः २९० ]
टिप्पणियाँ