अग्नि पुराण दो सौ अट्ठाईसवाँ अध्याय ! Agni Purana 228 Chapter !
पुष्कर उवाच
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहोऽभिभूतो मे तदा यात्रां प्रयोजयेत् ।। १ ।।
पुष्टा योधा भृता भृत्याः प्रभूतञ्च बलं मम ।
मूलरक्षासमर्थोऽस्मि तैर्गत्वा१ शिविरे व्रजेत् ।। २ ।।
शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं ।
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ।। ३ ।।
विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं ।
शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ।। ४ ।।
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।। ५ ।।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।
चतुरङ्गबलोपेतां वसन्ते वा शरनमुखे ।। ६ ।।
सेना पदातिबहुला शत्रून् जयति सर्वदा ।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ।। ७ ।।
न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ।। ८ ।।
विपर्य्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् ।
इत्यादिमहा पुराणे आग्नेये यात्रा नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः ।
अग्नि पुराण - दो सौ अट्ठाईसवाँ अध्याय ! हिन्दी मे -Agni Purana 228 Chapter!-In Hindi
दो सौ अट्ठाईसवाँ अध्याय युद्ध-यात्राके सम्बन्धमें विचार
इस प्रकार आदि आग्नेय महापुराण में 'युद्ध यात्रा का वर्णन' नामक दो सौ अट्ठाईसवाँ अध्याय पूरा हुआ ॥ २२८॥
click to read 👇
[ अग्नि पुराण अध्यायः २०७ ] [ अग्नि पुराण अध्यायः २०८ ] [ अग्नि पुराण अध्यायः २०९ ]
[ अग्नि पुराण अध्यायः २१० ] [ अग्नि पुराण अध्यायः २११ ] [ अग्नि पुराण अध्यायः २१२ ]
[ अग्नि पुराण अध्यायः २१३ ] [ अग्नि पुराण अध्यायः २१४ ] [ अग्नि पुराण अध्यायः २१५ ]
[ अग्नि पुराण अध्यायः २१६ ] [ अग्नि पुराण अध्यायः २१७ ] [ अग्नि पुराण अध्यायः २१८ ]
[ अग्नि पुराण अध्यायः २१९ ] [ अग्नि पुराण अध्यायः २२० ] [ अग्नि पुराण अध्यायः २२१ ]
[ अग्नि पुराण अध्यायः २२२ ] [ अग्नि पुराण अध्यायः २२३ ] [ अग्नि पुराण अध्यायः २२४ ]
[ अग्नि पुराण अध्यायः २२५ ] [ अग्नि पुराण अध्यायः २२६ ] [ अग्नि पुराण अध्यायः २२७ ]
[ अग्नि पुराण अध्यायः २२८ ] [ अग्नि पुराण अध्यायः २२९ ] [ अग्नि पुराण अध्यायः २३० ]
टिप्पणियाँ