अग्नि पुराण - एक सौ बयासीवाँ अध्याय ! Agni Purana 182 Chapter !
अग्निरुवाच
सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं ।
माघमासेऽब्जके शुक्ले सूर्यं प्रार्च्य विशोकभाक् ॥१
सर्वावाप्तिस्तु सप्तभ्यां मासि भाद्रेऽर्कपूजनात् ।
पौषे मासि सितेऽनश्नन् प्रार्च्यार्कं पापनाशनं ॥२
कृष्णपक्षे तु माघस्य सर्वावाप्तिस्तु सप्तमी ।
फाल्गुने तु सिते नन्दा सप्तमी चार्कपूजनात् ॥३
मार्गशीर्षे सिते प्रार्च्य सप्तमी चापराजिता ।
मार्गशीर्षे सिते चाब्दं पुत्रीया सप्तमी स्त्रियाः ॥४
इत्याग्नेये महा पुराणे सप्तमीव्रतानि नाम द्व्यशीत्यधिकशततमोऽध्यायः ॥
अग्नि पुराण - एक सौ बयासीवाँ अध्याय !-हिन्दी मे Agni Purana 182 Chapter ! In Hindi
click to read 👇
[अग्नि पुराण अध्यायः १८१] [अग्नि पुराण अध्यायः १८२] [अग्नि पुराण अध्यायः १८३]
[अग्नि पुराण अध्यायः १८४] [अग्नि पुराण अध्यायः १८५] [अग्नि पुराण अध्यायः १८६]
[अग्नि पुराण अध्यायः १८७] [अग्नि पुराण अध्यायः १८८] [अग्नि पुराण अध्यायः १८९]
[अग्नि पुराण अध्यायः १९०] [अग्नि पुराण अध्यायः १९१] [अग्नि पुराण अध्यायः १९२]
[अग्नि पुराण अध्यायः १९३] [अग्नि पुराण अध्यायः १९४] [अग्नि पुराण अध्यायः १९५]
[अग्नि पुराण अध्यायः १९६] [अग्नि पुराण अध्यायः १९७] [अग्नि पुराण अध्यायः १९८]
टिप्पणियाँ