श्रीपरा महायोनि कवच - Sripra Mahayoni Kavach

श्रीपरा महायोनि कवच - Sripra Mahayoni Kavach

ॐ नमः शिवाय गुरवे नाद विन्दुकलात्मने। 
श्रीगणेशाय नमः। श्रीमन्महात्रिपुर सुन्दवै नमः।

॥ श्रीभैरव उवाच ॥

क्रमदीक्षा विधानानि मयोक्तानि महेश्वरि !
त्वयात्मनः कुलागारे कवचं यत् सुगोपितं ॥१ ॥
अधुना कृपया त्वं च तत् सर्वं वक्तुमर्हसि।

॥ श्रीभैरव्युवाच ॥

शृणु ! प्रवक्ष्यामि तन्त्रसारमिदं महत् ॥२ ॥
एतच्छी कवचस्यास्य परब्रह्म ऋषिः शिवः।

महती जगतीच्छन्दश्चिच्छक्तिदैवतोच्यते ॥३॥ 
ऐं बीजं ह्रीं तथा शक्तिः सकलह्रीं कीलकं तथा।

परब्रह्म प्राप्ति हेतौ विनियोगः प्रकीर्तितः ॥४॥

ऋष्यादिन्यासं कृत्वा कवचं पठेत्। यथा 

ॐ ह्रीं स्त्रीं हूं फट् उग्रतारा मूलाधारं ममावतु। 
ह्रीं भुवनेश्वरी पातु स्वाधिष्ठानं च मे सदा ॥५॥

की हूं ह्रीं दक्षिणा पातु मणिपुरं तथा मम। 
नमो भगवत्यै हस्ख्फें कुब्जिकायै स्हां स्हीं स्हूं 

ङञणन मे अघोरा मुखि छांछीं किणि किणि विच्चे ॥६॥ 
अनाहतं सदा पातु कुब्जिका परमेश्वरी।

फ्रं खकें गुह्यकाली सा विशुद्धं मे च रक्षतु ॥७॥ 
कएईलहीं हसकहलहीं सकलह्रीं श्रीं।

आज्ञाचक्रं महादेवी षोडशी पातु मे सदा ॥८ ॥ 
हस्थम्लवरयूँ स्हम्लवरयीं नादचक्रं ।

च मे पातु श्रीमदानन्दभैरवः ॥९॥ 
ह्सौः स्हौंः अर्धनारीश्वरी बिन्दुश्च मेऽवतु।

हंसः सोऽहं सदापातु सहस्त्रारं सदा मम ॥१०॥ 
कएईलहीं हसकहलहीं सकलह्रीं श्रीं।

शिरो मे पातु सा देवी महात्रिपुरसुन्दरी ॥११॥ 
कईलहीं कामेशी धूमध्यं मे सदाऽवतु।

हसकहलहीं वजेशी दक्षनेत्रं सदाऽवतु ॥१२॥ 
सकलह्रीं वामनेत्रं रक्षतु भगमालिनी।

हखें इसकलह्रीं ह्सौः त्रिनेत्रं पातु भैरवी ॥१३॥ 
ह्रीं श्रीं सौः त्रिपुरासिद्धा कर्णों मे परिरक्षतु ।

ह्रीं क्लीं भुं मां सदा पातु मुखं त्रिपुरमालिनी ॥१४॥ 
हर्स हस्क्लीं हसीं कण्ठं पातु श्रीत्रिपुराश्रीमें हैं।

हक्लीं हसीं पातु वक्षस्विपुरवासिनी ॥१५॥ 
दीवारिजौ सदापातु ह्यणिमाद्यष्ट सिद्धयः।

ह्रीं क्लीं सौः पातु मे नाभिं परा त्रिपुरसुन्दरी ॥१६॥ 
दशमुद्रायुता देवी ममोरू पातु सर्वदा।

ऐं क्लीं सौः पातु मे जानू श्रीमहात्रिपुरेश्वरी ॥१७॥ 
षड्दर्शनं सदापातु जङ्घायुग्मं च सर्वदा।

अं आं सौः त्रिपुरा पातु पादौ च सततं नमः ॥१८॥
ॐ ह्रीं श्रीं पातु मां पूर्वे श्रीमहाभुवनेश्वरी।

कएईलहीं दक्षिणे मां पराऽऽद्या परिरक्षतु ॥१९॥ 
सौः ऐं क्लीं ह्रीं श्रीं श्रीकुजापश्चिमे मांसदाऽवतु।

श्रीं ह्रीं क्लीं ऐं सौः चोत्तरे मां पातु योगेश्वरी परा ॥२०॥ 
हसकहलहीं पातु मामधो वज्रयोगिनी।

सकलह्रीं सा ललिता हार्वे मां परिरक्षतु ॥२१॥
श्री ५ ॐ ३ क ५ ह ६ स ४ सौः ५ सदाऽवतु।

सर्वाङ्ग मे च चिद्रूपा महात्रिपुर सुन्दरी ॥२२॥
टीका ॐ ॐ ह्रीं श्रीं। सः सकल हीं।

क५ कएईल ह्रीं श्रीं श्रीं ह्रीं क्लीं ऐं सौः।
सौः ५० सौः ऐं क्लीं ह्रीं श्रीं। ह ६ हसकहल हों।

॥ फलश्रुति ॥

इति ते कथितं देव! ब्रह्मानन्द मयं परं। 
श्रीमहायोनिराख्यातं कवचं देवदुर्लभम् ॥२३॥

मम तेजसा रचितं श्रीविद्या क्रम संयुतम्। 
तव स्नेहान्महादेव तवाग्रे तु मयोदितम् ॥२४॥

राज्यं देयं शिरो देयं न देयं कवचं परम्। 
देयं पूर्णाभिषिक्ताय स्वशिष्याय महेश्वर ॥२५॥

अन्यथा नारकी भूयात् कल्प कोटि शतैरपि। 
दिक्सहस्त्रेण पाठेन हासाध्यं साध्यते क्षणात् ॥२६ ॥

लक्षं जप्त्वा महादेव तद्दशांशं हुनेद् यदि। 
ब्रह्मज्ञानमवाप्नोति परब्रह्मणि लीयते ॥२७॥

भूजें विलिख्य गुटिकां स्वर्णस्थां धारयेद् यदि । 
कण्ठे वा दक्षिणे बाहौ साक्षात् कामेश्वरो भवेत् ।

नारी वामभुजे धृत्वा भवेत् त्रिपुर सुन्दरी ॥२८ ॥

॥ ॐ तत्सत् श्रीमहानिर्वाणतचे श्रीमहाबोनि नाम श्रीमन्महात्रिपुरसुन्दरी कवचम् ॥

ये भी पढ़ें:-

श्री (महाविद्या) षोडशी सहस्रनाम स्तोत्र, ]  श्री (महाविद्या) षोडशी हृदय स्तोत्र, ]

श्री षोडशी कवच स्तोत्र, ] श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच, ]

श्रीपरा महायोनि कवच ] श्री (महाविद्या) बाला त्रिपुर सुन्दरी स्तोत्र, ]

श्री षोडशी कवच स्तोत्र ] त्रिपुर सुन्दरी स्तोत्र ] महाविद्या बाला त्रिपुर सुन्दरी स्तोत्र ]

श्री षोडशी ( महाविद्या )अष्टोत्तर शतनाम स्तोत्र ] श्री महा त्रिपुर सुन्दरी कवच ]

ललिता सहस्रनाम स्तोत्र ] श्री ( महाविद्या ) ललिताम्बा त्रिंशती स्तव ]

ललिता शतनाम स्तोत्र ] ललिता सौभाग्य प्रद अष्टोत्तर शतनाम स्तोत्र ]

ललिता हृदय स्तोत्र ]  श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच ]

टिप्पणियाँ