श्री षोडशी कवच स्तोत्र,Shri Shodashi Kavach Stotra

श्री षोडशी कवच स्तोत्र

॥ श्री देव्युवाच ॥

भगवन् देव-देवेश लोकानुग्रह कारक 
त्वत्प्रसादान्महादेव श्रुता मन्त्रास्तवनेकधा । 
साधनं विविधं देव कीलकोद्धरणं तथा 
शापादि दूषणोद्धारः श्रुतस्त्वत्तो मया प्रभो ।
राजराजेश्वरी देव्याः कवचं सञ्चितं मया 
श्रोतुमिच्छामि त्वत्तस्तत्कथयस्व दद्यानिधे ॥

॥ श्री ईश्वरोवाच ॥

लक्षवारसहस्त्राणि वारिताऽसि पुनः पुनः 
स्वीस्वभावात् पुनर्देवि पृच्छसि त्वं मम प्रिये । 
अत्यन्तगुह्यं कवचं सर्वकामफलप्रदं 
प्रीतये तव देवेशि कथयामि शृणुष्व तत् ॥ 

विनियोगः

अस्य षोडशी कवचस्य श्रीमहादेव ऋषिः, 
प्रस्तार पंक्तिश्छन्दः, 
श्री राजराजेश्वरी महात्रिपुर सुन्दरी देवता, 
धर्मार्थ काम मोक्ष साधने पाठे विनियोगः।

ऋष्यादिन्यासः 

श्रीमहादेव ऋषये नमः शिरसि। प्रस्तार पंक्तिश्छन्दसे नमः मुखे। 
श्री राजराजेश्वरी महात्रिपुर- सुन्दरी देवतायै नमः हृदि। 
सर्वार्थ काम मोक्ष साधने पाठे विनियोगाय नमः सर्वाङ्गे।

॥  षोडशी कवच स्तोत्र॥

पूर्वे मां भैरवी पातु बाला मां पातु दक्षिणे, 
मालिनी पश्चिमे पातु त्रासिनी तूत्तरेऽवतु ॥

ऊर्ध्वं पातु महादेवी महात्रिपुरसुन्दरी, 
अधस्तात् पातु देवेशी पातालातल वासिनी ॥

आधारे वाग्भवः पातु कामराजस्तथा हृदि, 
डामरः पातु मां नित्यं मस्तके सर्व कामदः ॥

ब्रह्मरन्धे सर्वगात्रे छिद्रस्थाने च सर्वदा, 
महाविद्या भगवती पातु मां परमेश्वरी ॥

ऐं ह्रीं ललाटे मां पातु क्लीं क्लं सश्च नेत्रयोः, 
नासायां मे कर्णयोश्च द्रीं हैं द्रां ह्रीं चिबुके तथा।

सौः पातु गले हृदये स ह ह्रीं नाभिदेशके, 
क ल ह्रीं क्लीं स्वीं गुह्यदेशे सह्रीं पादयोस्तथा ॥

स ह्रीं मां सर्वतः पातु सकली पातु सन्धिषु, 
जले स्थले तथाकाशे दिक्षु राजगृहे तथा ॥

हूं क्षेमा त्वरिता पातु स ह्रीं स क्लीं मनोभवा 
हंसः पायान्महादेवि परं निष्कल देवता ॥

विजया मंगला दूती कल्याणी भगमालिनी,
ज्वाला च मालिनी नित्या सर्वदा पातु मां शिवा ॥

इत्येवं कवचं देवि देवानामपि दुर्लभं, 
तव प्रीत्या मयाख्यातं गोपनीयं प्रयत्नतः ॥

इदं रहस्यं परमं गुह्याद् गुह्यतरं प्रिये, 
धन्यं यशस्यमायुष्यं भोग मोक्षं प्रद शिवे ॥

दुःस्वप्न नाशनं पुण्यं नर-नारी वशङ्करम्, 
आकर्षणकरं देवि स्तम्भोच्चाटकं शिवे ॥

इदं कवचमज्ञात्वा राजराजेश्वरी पराम्, 
योऽर्चयेद् योगिनी वृन्दैः स भक्ष्यो नात्र संशयः ॥

न तस्य मन्त्रसिद्धिः स्यात् कदाचिदपि शांकरि, 
इह लोके च दारिद्रयं रोगदुःखाशुभानि च ॥

परत्र नरकं गत्वा पशु योनिमवाप्नुयात्, 
तस्मादेतत् सदाभ्यासादधिकारी भवेत् किल ॥

मद्वक्त्र निर्गतमिदं कवचं सुपुण्यं, 
पूजाविधेश्च पुरतो विधिना पठेद्यः ॥

सौभाग्य भाग ललितानि शुभानि भुक्त्वा, 
देव्याः पदं भजति तत् पुनरन्तकाले ॥

 !! कुलानन्द संहितायां षोडशीकवर्य सम्पूर्णम् !!

ये भी पढ़ें:-

श्री (महाविद्या) षोडशी सहस्रनाम स्तोत्र, ]  श्री (महाविद्या) षोडशी हृदय स्तोत्र, ]

श्री षोडशी कवच स्तोत्र, ] श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच, ]

श्रीपरा महायोनि कवच ] श्री (महाविद्या) बाला त्रिपुर सुन्दरी स्तोत्र, ]

श्री षोडशी कवच स्तोत्र ] त्रिपुर सुन्दरी स्तोत्र ] महाविद्या बाला त्रिपुर सुन्दरी स्तोत्र ]

श्री षोडशी ( महाविद्या )अष्टोत्तर शतनाम स्तोत्र ] श्री महा त्रिपुर सुन्दरी कवच ]

ललिता सहस्रनाम स्तोत्र ] श्री ( महाविद्या ) ललिताम्बा त्रिंशती स्तव ]

ललिता शतनाम स्तोत्र ] ललिता सौभाग्य प्रद अष्टोत्तर शतनाम स्तोत्र ]

ललिता हृदय स्तोत्र ]  श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच ]

टिप्पणियाँ