श्री (महाविद्या) षोडशी सहस्रनाम स्तोत्र,Shri (Mahavidya) Shodashi Hridaya Stotra

श्री षोडशी सहस्रनाम स्तोत्र

इस स्तोत्र के पाठ से साधक की सभी कामनाएं पूरी होती हैं, सिद्धियों की प्राप्ति होती है। जो भी साधक शुद्धता एवं पवित्रता के साथ प्रतिदिन प्रातःकाल अथवा निशाकाल में एकाग्रचित होकर श्रद्धा और भक्ति से इस स्तोत्र का पाठ करता है, उसके विरोधी उससे सदा भयभीत होते हैं।

षोडशी सहस्रनाम स्तोत्र,Shodashi Hridaya Stotra

कैलाश शिखरे रम्ये नानारत्रोप शोभिते ।
कल्पपादप मध्यस्थे नानापुष्पोप शोभिते ॥
मणिमण्डपमध्यस्थे मुनिगन्धर्वसेविते।
कदाचित् सुखमासीनं भगवन्तं जगद्‌गुरुम् ॥
कपाल खट्‌वाङ्गधरं चन्द्रार्धकृत शेखरं।
हस्तत्रिशूल डमरुं महावृषभवाहनम् ॥
जटाजूटधरं देवं कण्ठभूषण वासुकिं ।
विभूतिभूषणं देवं नीलकण्ठं त्रिलोचनम् ॥
द्वीपिचर्म परीधानं शुद्धस्फटिक सन्निभं।
सहस्त्रादित्य सङ्काशं गिरिजार्द्धाङ्गभूषणम् ॥
प्रणम्य शिरसा नार्थ कारणं विश्व रूपिणम्।
कृताञ्जलिपुटो भूत्वा प्राहैनं शिखवाहनः ॥

॥ कार्तिकेय उवाच ॥

देव देव जगन्नाथ सृष्टिस्थिति लयात्मक । 
त्वमेव परमात्मा च त्वं गतिः सर्वदेहिनाम् ॥ 
त्वं गतिः सर्वलोकानां दीनानां च त्वमेव हि। 
त्वमेव जगदाधारस्त्वमेव विश्वकारणम् ॥ 
त्वमेव पूज्यः सर्वेषां त्वदन्यो नास्ति मे गतिः। 
किं गुहां परमं लोके किमेकं सर्वसिद्धिदं ॥ 
किमेकं परमं श्रेष्ठं को योगः स्वर्ग मोक्षदः । 
विना तीर्थेन तपसा विना दानैर्विना मखैः ॥ 
विना लयेन ध्यानेन नरः सिद्धिमवाप्नुयात्। 
कस्मादुत्पद्यते सृष्टिः कस्मिंश्च प्रलयो भवेत् ॥ 
कस्मादुत्तीर्यते देव संसारार्णव सङ्कटात्। 
तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ॥

॥ ईश्वर उवाच ॥

साधु साधु त्वया पृष्टं पार्वतीप्रिय नन्दन।
अस्ति गुह्यतमं पुत्र कथयिष्याम्यसंशयम् ॥
सत्वं रजस्तमश्चैव ये चान्ये महदादयः।
ये चान्ये बहवो भूताः सर्वे प्रकृति सम्भवाः ॥
सैव देवी परा शक्तिर्महात्रिपुर सुन्दरी।
सैव प्रसूयते विश्वं विश्व सैव प्रपास्यति ॥
सैव संहरते विश्वं जगदेतच्चराचरं ।
आधारः सर्वभूतानां सैव रोगार्ति हारिणी ॥
इच्छाज्ञानक्रियाशक्ति ब्रह्माविष्णुशिवात्मिका।
त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी ॥
सुज्यते ब्रह्मरूपेण विष्णुरूपेण पाल्यते।
ह्रियते रुद्ररूपेण जयदेतच्चराचरम् ॥
थस्या योनौ जगत्सर्वमद्यापि परिवर्तते।
यस्यां प्रलीयते चान्ते यस्यां च जायते पुनः ॥
यां समाराध्य त्रैलोक्ये सम्प्राप्यं पदमुत्तमम्।
तस्या नाम सहस्रं तु कथयामि शृणुष्व तत् ॥

विनियोगः 

ॐ अस्य श्रीमहात्रिपुर सुन्दरी सहस्त्रनाम स्तोत्र मन्त्रस्य श्रीभगवान् दक्षिणामूर्तिऋषिः। 
जगतीच्छन्दः। समस्त प्रकट गुप्त सम्प्रदाय कुलकौलोत्तीर्ण निगर्भ रहस्याचिन्त्यप्रभावती देवता। 
ॐ बीजं। ह्रीं शक्तिः। क्लीं कीलकं। धर्मार्थ-काम-मोक्षार्थे जपे विनियोगः।
ऋष्यादिन्यासं कृत्वा। ध्यायेद् यथा-

॥ ध्यानम् ॥

ॐ आधारे तरुणार्कबिम्बरुचिरं हेमप्रभं वाग्भवं । 
बीजं मन्मथमिन्द्रगोप सदृशं हृत्- पङ्कजे संस्थितम् ॥ 
विष्णुब्रह्मपदस्थ शक्ति कलितं सोमप्रभा भासुरे। 
ये ध्यायन्ति पदत्रयं तवशिवे ते यांति सौख्यं तदम् ॥

षोडशी सहस्रनाम स्तोत्र पाठ

कल्याणी कमला काली कराली कामरूपिणी। 
कामाख्या कामदा काम्या कामना कामचारिणी ॥ 
कालरात्रिर्महारात्रिः कपाली कालरूपिणी। 
कौमारी करुणा मुक्तिकल्मष नाशिनी ॥ 
कात्यायनी कराधारा कौमुदी कमलप्रिया। 
कीर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ॥ 
माहेश्वरी महामाया महातेजा महेश्वरी। 
महाजिह्वा महाघोरा महादंष्ट्रा महाभुजा ॥
महामोहान्ध कारघ्नी महामोक्ष प्रदायिनी। 
महादारिद्र्यनाशा च महाशत्रु विमर्दिनी ॥
महामाया महावीर्या महापातक नाशिनी।
महामखा मन्त्रमयी मणिपूरक वासिनी ॥
मानसी मानदा मान्या मनश्चक्षुरणे चरा।
गणमाता च गायत्री गणगन्धर्व सेविता ।
गिरिजा गिरिशा साध्वी गिरिस्था गिरिवल्लभा ।
चण्डेश्वरी चण्डरूपा प्रचण्डा चण्डमालिनी ॥
चर्विका चर्चिकाकारा चण्डिका चारुरूपिणी ।
यज्ञेश्वरी यज्ञरूपा जपरूपा जपयज्ञपरायणा ॥
यज्ञमाता यज्ञभोक्वी यज्ञेो यज्ञसम्भवा।
सिद्धयज्ञक्रिया सिद्धिर्यज्ञाङ्गी यक्षरक्षिका ॥
यज्ञक्रिया यज्ञरूपा यज्ञाङ्गी यज्ञरक्षिका।
यज्ञक्रिया च यज्ञा च यज्ञा यज्ञक्रियालया ॥
जालन्धरी जगन्माता जातवेदा जगत्प्रिया।
जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी ॥
गङ्गा गोदावरी चैव गोमती च शतगुका।
घर्घरा वेदगर्भा च रेचिका समवासिनी ॥
सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती।
भद्रा रागविपाशा च गण्डकी विन्ध्यवासिनी ॥
नर्मदा सिन्धु कावेरी वेत्रवत्या सुकौशिकी।
महेन्द्रतनया चैव अहल्या चर्मकावती ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका।
पुरी द्वारावती तीर्धा महाकिल्विष नाशिनी ॥
पचिनी पद्ममध्यस्था पद्मकिञ्जल्क वासिनी।
पद्यवक्त्रा चकोराक्षी पद्यस्था पद्मसम्भवा ॥
ह्रींकारी कुण्डलाधारा हत्पास्था सुलोचना। 
श्रीं कारी भूषणा लक्ष्‌मीः क्लींकारी क्लेशनाशिनी ॥ 
हरिवक्त्रोद्भवा शान्ता हरिवक्त्रकृतालया। 
हरिवक्त्रोद्भवा शान्ता हरिवक्षःस्थल स्थिता ।
वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी । 
विष्णुमाया विशालाक्षी विशालनयनोज्वला ॥ 
विश्वेश्वरी च विश्वात्मा विश्वेशीविश्वरूपिणी। 
विश्वेश्वरी शिवाराध्या शिवनाथा शिवप्रिया ॥ 
शिवमाता शिवाख्या च शिवदा शिवरूपिणी। 
भवेश्वरी भवाराध्या भवेशी भवनायिका ॥ 
भवमाता भवागम्या भवकण्टक नाशिनी। 
भवप्रिया भवनन्दा भवानी भवमोहिनी ॥ 
गायत्री चैव सावित्री ब्रह्माणी ब्रह्मरूपिणी। 
ब्रह्येशी ब्रह्मदा ब्रह्मा ब्रह्माणी ब्रह्मवादिनी ॥
दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी।
सुगमा दुर्गमा दान्ता दयादोग्ध्री दुरापहा ॥
दुरितघ्नी दुराध्यक्षा दुरा दुष्कृत नाशिनी।
पञ्चास्या पञ्चमी पूर्णा पूर्णपीठ निवासिनी ॥
सत्वस्था सत्वरूपा च सत्वस्था सत्वसम्भवा।
रजस्था च रजोरूपा रजोगुण समुद्भवा ॥
तमस्था च तमोरूपा तामसी तामसप्रिया ।
तमोगुण समुद्धता सात्विकी राजसी कला ॥
काष्ठा मुहूर्ता निमिषा अनिमेषा ततः परं।
अर्द्धमासा च मासा च सम्बसर स्वरूपिणी ॥
योगस्था योगरूपा च कल्पस्था कल्परूपिणी। 
नानारत्रविचित्राङ्गी नानाऽऽभरणमण्डिता ॥
विश्वात्मिका विश्वमाता विश्वपाशविनाशिनी।
विश्वासकारिणी विश्वाविश्वशक्तिर्विचक्षणा ॥
जपा कुसुम सङ्काशा दाडिमीकुसुमोपमा ।
चतुरङ्गी चतुर्बाहु चतुराचार वासिनी ॥
सर्वेशी सर्वदा सर्वां सर्वदायिनी।
माहेश्वरी च सर्वांद्या शर्वाणी सर्वमङ्गला ॥
नलिनी नन्दिनी नन्दा आनन्दानन्द वर्द्धिनी।
व्यापिनी सर्वभूतेषु भवभारविनाशिनी ॥
सर्वशृङ्गार वेपाढ्या पाशाङ्कुश करोद्यता ।
सूर्यकोटि सहस्त्राभा चन्द्रकोटि निभानना ॥

ये भी पढ़ें:-

श्री (महाविद्या) षोडशी सहस्रनाम स्तोत्र, ]  श्री (महाविद्या) षोडशी हृदय स्तोत्र, ]

श्री षोडशी कवच स्तोत्र, ] श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच, ]

श्रीपरा महायोनि कवच ] श्री (महाविद्या) बाला त्रिपुर सुन्दरी स्तोत्र, ]

श्री षोडशी कवच स्तोत्र ] त्रिपुर सुन्दरी स्तोत्र ] महाविद्या बाला त्रिपुर सुन्दरी स्तोत्र ]

श्री षोडशी ( महाविद्या )अष्टोत्तर शतनाम स्तोत्र ] श्री महा त्रिपुर सुन्दरी कवच ]

ललिता सहस्रनाम स्तोत्र ] श्री ( महाविद्या ) ललिताम्बा त्रिंशती स्तव ]

ललिता शतनाम स्तोत्र ] ललिता सौभाग्य प्रद अष्टोत्तर शतनाम स्तोत्र ]

ललिता हृदय स्तोत्र ]  श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच ]

टिप्पणियाँ