श्री ( महाविद्या ) ललिताम्बा त्रिंशती स्तव

श्री ललिताम्बा त्रिंशती स्तवः

श्री ललिताम्बा त्रिशती स्तवः एक साधना है, जिसे करने से कई तरह के फ़ायदे मिलते हैं. कहा जाता है कि इस साधना से जीवन में सुख, शांति, सम्पन्नता, आध्यात्मिक उन्नति, खुशी, और संतुष्टि मिलती है. साथ ही, नकारात्मक ऊर्जा सकारात्मक ऊर्जा में बदल जाती है और जीवन के हर क्षेत्र में कामयाबी मिलती है. यह साधना पूर्ण स्वास्थ्य और लंबी आयु प्राप्त करने का भी एक अच्छा ज़रिया है. कहा जाता है कि इस साधना को करने वाले साधकों को आध्यात्मिक और भौतिक सफलता का वरदान भी मिलता है


लिताम्बा त्रिशती स्तव, देवी ललिता के 300 नामों का संग्रह है. कहा जाता है कि ललिता रुद्र त्रिशती साधना करने से कई तरह के फ़ायदे होते हैं: 
  • इससे स्वास्थ्य अच्छा रहता है और उम्र लंबी होती है. 
  • इससे नकारात्मक ऊर्जा सकारात्मक ऊर्जा में बदल जाती है और जीवन के हर क्षेत्र में सफलता मिलती है. 
  • इससे खुशी, शांति, और संतुष्टि मिलती है. 
  • इससे आध्यात्मिक और भौतिक सफलता मिलती है. 
  • इससे हर इच्छा पूरी होती है और जन्म-मरण के बंधन से मुक्ति मिलती है

श्री ब्रह्माण्ड पुराणे हयग्रीवागस्त्यसम्वादे श्रीललितानामत्रिशत्युपदेशनामा सर्वसम्पूर्तिस्तवः

भगवान हयग्रीव ने इस 'सर्वपूर्तिकरी स्तुति' बहुत प्रयत्न के बाद अगस्त्य ऋषि को दिया था। इसकी महिमा सहस्रनाम से अधिक कही गई है। सहस्र वशिनी आदि वाग् देवियों ने बताया है। जबकी इस पंचदशीमयि स्तोत्र को स्वयं कामेश्वर एवं कामेश्वरी ने बनाया है। 'क "ह' शिववर्ण है उनके नाम मंत्रों को कामेश्वरी ने बनाया है तथा ए, ईल, स. ये शक्ति वर्ण है इनके मंत्र कामेश्वर ने बनाये हैं। 'ह्रीं' शिवशक्ति वर्ण है इसे दोनों ने कहा है। इसके पाठ मात्र से साधना के सभी अंगों की पूर्ति हो जाती है, अर्थात् भगवती अति प्रसन्न हो जाती है।

॥ श्री अगस्त्यउवाच ॥

हयग्रीव, दयासिन्धो! भगवन्, भक्तवत्सलः। 
त्वत्तः श्रुतमशेषेण, श्रोतव्यं यद्यदस्ति तत् ॥१॥ 
रहस्यनामसाहस्त्रमपि त्वत्तः श्रुतं मया। 
इतः परं च मे नास्ति, श्रोतव्यमिति निश्चयः ॥२॥ 
तथापि मम चित्तस्य, पर्यातिनैव जायते। 
कार्तार्थ्यमप्राप्त इव, शोचत्यात्माऽपि मे प्रभो ॥३॥ 
किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः। 
अस्ति चेन्मामनुब्रूहि, "ब्रूही" त्युक्त्वा प्रणम्यतम् ॥४॥ 
समाललम्बे तत्पादयुगलं कलशोद्भवः। 
हयाननोऽपि भीतः सन्, किमिदं किमिदं मुने! ॥५॥ 
मुञ्चमुझे ति तं चोक्त्या, चिन्ताऽऽक्रान्तो बभूव सः। 
चिरं विचार्य निश्चिन्वन्, वक्तव्यं न मयेत्यसौ ॥६ ॥ 
तूष्णीं स्थितः स्मरन्नाज्ञां, ललिताम्बाकृतां पुरा। 
प्रणमन्नेव स मुनिस्तत्पादावत्यजन् स्थितः ॥७॥ 
वर्षत्रयमुपासीनी, गुरुशिष्यी तथा स्थिती। 
शृण्वन्तस्तौ च पश्यन्तः, सर्वे लोकास्तु विस्मिताः ॥८ ॥ 
ततः श्रीललिता देवी, कामेश्वरसमन्विता । 
प्रादुर्भूय हयग्रीवं, रहस्येवमवोचत ॥९॥

॥ श्रीदेवी ललिता उवाच ॥

अश्वाननाऽऽवयोः प्रीतिः, शास्त्रविश्वासतस्त्वयि । 
राज्यं देयं शिरो देयं, न देया षोडशाक्षरी ॥१०॥ 
स्वमातृयोनिवद् गोप्या, विद्यैषेत्यागमा जगुः। 
ततोऽपि गोपनीया मे, सर्वपूर्तिकरी स्तुतिः ॥११॥ 
मया कामेश्वरेणाऽपि, कृता सा गोपिता भृशम्। 
मदाज्ञया बचो देव्यश्चकुर्नामसहस्रकम् ॥१२॥
आवाभ्यां कथिता मुख्या, सर्वपूर्तिकरी स्तुतिः। 
सर्वक्रियाणां वैकल्ये, पूर्तिर्यज्जपतो भवेत् ॥१३॥ 
सर्वपूर्तिकरं तस्मादिति नाम कृतं मया। 
तद् ब्रूहि त्वमगस्त्याय, पात्रमेष न संशयः ॥१४॥ 
पल्यस्य लोपामुद्राख्या, मामुपास्तेऽतिभक्तितः। 
अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥१५॥ 
अमुञ्चमानस्त्वत्पादौ, वर्षत्रयमसौ स्थितः । 
एतज्ज्ञातुमतो भक्तेरिदमेव निदर्शनम् ॥१६॥ 
चित्तपर्याप्तिरेतस्य, नान्यथा सम्भविष्यति । 
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥१७॥ 
इत्युक्त्वाऽन्तर्दधावम्बा, कामेश्वरसमन्विता। 
अथोत्थाय हयग्रीवः, पाणिभ्यां कुम्भसम्भवम् ।
संस्थाप्य निकटे वाचमुवाच भृशं विस्मितः ॥१८॥

॥ श्रीहयग्रीव उवाच ॥

कृतार्थोऽसि कृतार्थोऽसि, कृतार्थोऽसि घटोद्भव ! 
त्वत्समो ललिताभक्तो, नास्ति नास्ति जगत्त्रये ॥१९॥
येनागत्य स्वयं देवी,तव वक्तव्यमन्वशात् ॥२०॥
सच्छिष्येण त्वयाऽहं च, दृष्टवानस्मि तां शिवाम्। 
यतन्ते यद्दर्शनार्था, ब्रह्मविष्ण्वीशपूर्वकाः ॥२१॥ 
अतः परं ते वक्ष्यामि, सर्वपूर्तिकरं स्तवम्। 
यस्य स्मरणमात्रेण, पर्याप्तिस्ते भवेद् हृदि ॥२२॥
रहस्यनामसाहस्त्रादपि गुह्यमिदं मुने ! 
आवश्यक ततोऽप्येतल्ललितां समुपासताम् ॥२३॥ 
तदहं ते प्रवक्ष्यामि, ललिताम्बाऽनुशासनात् । 
श्रीमत्पञ्चदशाक्षर्याः, कादिवर्णक्रमान्मुने ! ॥२४॥ 
पृथग्विंशतिनामानि, कथितानि घटोद्भव ! 
आहुत्य नाम्नां त्रिशती, सर्वसम्पूर्तिकारिणी ॥२५॥ 
रहस्याऽतिरहस्यैषा, गोपनीया प्रयत्रतः। 
तां शृणुष्व महाभाग ! सावधानेन चेतसा ॥२६॥ 
केवलं नामबुद्धिस्ते, न कार्या तेषु कुम्भज! 
मन्त्रात्मकत्वमेतेषां, नाम्नां नामात्मताऽपि च ॥२७॥ 
तस्मादेकाग्रमनसा, श्रोतव्यं भवतः सदा। 
इत्युक्त्वा तं हयग्रीवो, प्रोच नाम्नां शतत्रयीम् ॥२८॥

विनियोग:-

ॐ अस्य श्रीललिताम्बात्रिशती नाममालामन्त्रस्य भगवान् हयग्रीव ऋषिः, 
अनुष्टुप् छन्दः, श्रीललितामहाभ‌ट्टारिका देवता, ऐं बीजे, सौः शक्तिः, क्लीं कीलकम्, 
श्रीललितामहाभट्टारिका प्रीत्यर्थे पाठे विनियोगः।

ऋष्यादि न्यास :-

भगवान्हयग्रीवऋषये नमः शिरसि। अनुष्टुप्‌छन्दसे नमः मुखे। 
श्रीललिता महाभट्टारिका देवतायै नमः इदि। ऐं बीजाय नमः गुहो।
सौः शक्तये नमः नाभी। क्लीं कीलकाय नमः पादयोः । 
श्रीललितामहाभ‌ट्टारिकाप्रीतये पाठे विनियोगाय नमः सर्वांगे।
मंत्र               करन्यासः           -  अङ्गन्यासः
ऐं क-५        अंगुष्ठाभ्यां नमः     -  हृदयाय नमः
क्लीं ह-६      तर्जनीभ्यां नमः     -  शिरसे स्वाहा
सौः स-४       मध्यमाभ्यां नमः    - शिखायै वषट्
ऐं क-५         अनामिकाभ्यां नमः    - कवचाय हूँ
क्लीं ह-६      कनिष्ठिकाभ्यां नमः   - नेत्रत्रयाय वौषट्
सौः स-४      करतलकरपृष्ठाभ्यां नमः -  अस्वाय फट्

ॐ अतिमधुरचापहस्तामपरिमिताऽऽमोद बाणसौभाग्याम् ।
अरुणामतिशय करुणामभिनवकुल सुन्दरीं वन्दे ॥१ ॥

ॐ पाशांकुशेक्षुसुमराजितपञ्चशाखाम् पाटल्यशालिसुषुमाञ्चितगात्रवल्लीम् । 
प्राचीनवाक्रस्तुतपदां परदेवतां त्वाम्, पञ्चायुधार्चितपदां, प्रणमामि देवीम् ॥२॥

॥ त्रिशती स्तयः ॥

'क' कार रूपाकल्याणी, कल्याणगुणशालिनी। 
कल्याणशैलनिलया, कमनीया कलावती ॥१॥
कमलाक्षी कल्मषघ्नी, करुणामृतसागरा। 
कदम्बकाननावासा, कदम्बकुसुमप्रिया ॥२॥
कन्दर्पविद्या कन्दर्पजनकापाङ्ग वीक्षणा। 
कर्पूरवीटीसौरभ्यकल्लोलित कुकुत्परा ॥३॥
कलिदोषहरा कञ्जलोचना कम्रविग्रहा। 
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥४॥
ए' काररूपा चैकाक्षर्येकाऽनेकाक्षराकृतिः । 
एतत्तदित्यनिर्देश्या,चैकानन्दचिदाकृतिः ॥५ ॥
एवमित्यागमाबोध्या, चैकभक्तिमदार्चिता । 
एकाग्रचित्तनिध्यार्ता चैषणारहितादृता ॥६ ॥
एलासुगन्धिचिकुरा, चैनः कूटविनाशिनी । 
एकभोगा चैकरसा,चैकैश्वर्यप्रदायिनी ॥७॥
एकातपत्रसाम्राज्यप्रदा वैकान्तपूजिता । 
एधमानप्रभा चैजदनेकजगदीश्वरी ॥८॥
एक वीरादिसंसेव्या, चैकप्राभवशालिनी। 
'ई' काररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥९ ॥
इंदृगित्यविनिर्देश्या, चेश्वरत्वविधायिनी। 
ईशानादिब्रह्ममयी, चेशित्वाद्यष्ट‌सिद्धिदा ॥१०॥
ईक्षित्री क्षणसुष्टाण्डकोटिरीश्वरवल्लभा । 
ईडिता चेश्वरार्द्धाङ्गशरीरेशाधिदेवता ॥११॥
ईश्वरप्रेरणकरी, चेशताण्डवसाक्षिणी । 
ईश्वरोत्सङ्गनिलया, चेतिबाधाविनाशिनी ॥१२॥ 
ईहाविरहिता चेशशक्तिरीष‌त्स्मितानना । 
'ल' काररूपा ललिता, लक्ष्मीवाणीनिषेविता ॥१३॥
लाकिनी ललनारूपा, लसद्दाडिमपाटला। 
ललन्तिकालसत्‌फाला, ललाटनयनार्चिता ॥१४॥ 
लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका । 
लक्ष्यार्था लक्षणागम्या, लब्धकामा लतातनुः ॥१५॥ 
ललामराजदलिका, लम्बिमुक्तालताञ्चिता । 
लम्बोदरप्रसूर्लभ्या, लज्जाढ्या लयवर्जिता ॥१६॥ 
'ह्रीं' काररूपा हीङ्कारनिलया ह्रींपदप्रिया। 
होङ्कार बीजा हीङ्कार मन्त्रा हीङ्कारलक्षणा ॥१७॥ 
ह्रीङ्कारजपसुप्रीता, ह्रींमती ह्रींविभूषणा। 
ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥१८॥ 
ह्रींकारवाच्या ह्रीङ्कारपूज्या हीङ्कारपीठिका। 
हीङ्कारवेद्या हीङ्कारचिन्त्या ह्रीं ह्रीं शरीरिणी ॥१९॥ 
'ह' काररूपा हलधृक्पूजिता हरिणेक्षणा । 
हरिप्रिया हराराध्या हरिब्रहीन्द्रवन्दिता ॥२०॥ 
हयारूढासेविताङ्घ्रिर्हयमेधसमर्चिता। 
हर्यंक्षवाहना हंसवाहना हतदानवा ॥२१॥ 
हत्त्यादिपापशमनी, हरिदश्वादिसेविता । 
हस्तिकुम्भोत्तुङ्गकुचा, हस्तिकृत्तिप्रियाङ्गना ॥२२॥
हरिद्राकुंकुमादिग्धा, हर्यश्वाद्यमरार्चिता । 
हरिकेशसखी हादिविद्या हालामदोल्लसा ॥२३ ॥ 
'स'काररूपा सर्वज्ञा, सर्वेशी सर्वमङ्गला। 
सर्वकर्जी सर्वभत्रर्थी, सर्वहन्त्री सनातना ॥२४॥
सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी। 
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥२५॥ 
सर्वाधारा सर्वगता, सर्वावगुणवर्जिता। 
सर्वारुणा सर्वमाता, सर्वभूषणभूषिता ॥२६ ॥ 
'क' कारार्धा कालहन्त्री, कामेशी कामितार्थदा। 
कामसञ्जीवनी कल्या, कठिनस्तनमण्डला ॥२७॥ 
करभोरुः कलानाथमुखी कचजिताम्बुदा । 
कटाक्षस्यन्दिकरुणा, कपालिप्राणनायिका ॥२८॥ 
कारुण्यविग्रहा कान्ता, कान्तिधूतजपावलिः । 
कलाऽऽलापा कम्बुकण्ठी, करनिर्जितपल्लवा ॥२९॥ 
कल्पवल्लीसमभुजा, कस्तूरीतिलकाञ्चिता। 
'ह' कारार्धा हंसगतिर्हाटकाऽऽभरणोज्ज्वला ॥३०॥
हारहारिकुचाभोगा, हाकिनी हल्यवर्जिता। 
हरित्पतिसमाराध्या, हठात्कारहताऽसुरा ३१॥
हर्षप्रदा हविर्भोक्त्री, हार्दसन्तमसापहा। 
हल्लीसलास्यसन्तुष्टा, हंसमन्त्रार्थरूपिणी ॥३२॥ 
हानोपादाननिर्मुक्ता, हर्षिणी हरिसोदरी। 
हा-हा-हू-हू-मुख स्तुत्या, हानिवृद्धिविवर्जिता ॥३३॥ 
हव्यङ्गवीणहृदया, हरिगोपारुणांशुका। 
'ल' काराख्या लतापूज्या, लयस्थित्युद्भवेश्वरी ॥३४॥ 
लास्यदर्शनसन्तुष्टा, लाभालाभविवर्जिता । 
लंध्येतराज्ञा लावण्यशालिनी लघुसिद्धदा ॥३५ ॥ 
लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता। 
लभ्येतरा लभ्यभक्तिसुलभा लाङ्गलायुधा ॥ ३६ ॥ 
लग्नचामरहस्तश्रीशारदापरिवीजिता। 
लज्जापदसमाराध्या, लम्पटा लकुलेश्वरी ॥३७॥ 
लब्धमाना लब्धरसा, लब्धसम्पत्समुन्नतिः। 
'ह्रीं' कारिणी च ह्रीमाद्या, ह्रींमध्या ह्रींशिखामणिः ॥३८॥ 
ह्रींकारकुण्डाग्रिशिखा, हीङ्कारशशिचन्द्रिका। 
हीङ्कारभास्कररुचि‌ङ्काराम्भोदवञ्चला ॥३९॥ 
ह्रींकारकन्दांकुरिका, ह्रींकारकपरायणा । 
ह्रींकारदीर्घिकाहंसी, ह्रींकारोद्यानकेकिनी ॥४०॥ 
ह्रींकारारण्यहरिणी, ह्रींकाराबालवल्लरी। 
ह्रींकारपञ्जरशुकी, ह्रींकाराङ्गणदीपिका ॥४१॥
ह्रींकारकन्दरासिंही हींकाराम्बुजभृङ्गिका। 
ह्रींकारसुमनोमाध्वी, ह्रींकारतरुमञ्जरी ॥४२॥ 
'स' काराख्या समरसा, सकलागमसंस्तुता। 
सर्ववेदान्ततात्पर्यभूमिः, सदसदाश्रया ॥४३॥ 
सकलासच्चिदानन्दा, साध्या सद्गतिदायिनी। 
सनकादिमुनिध्येया, सदाशिवकुटु‌म्बिनी ॥४४॥
सकलाधिष्ठानरूपा, सत्यरूपा समाकृतिः । 
सर्वप्रपञ्चनिर्मात्री, समानाधिकवर्जिता ॥४५ ॥
सर्वोत्तुङ्गा सङ्गहीना, सगुणा सकलेश्वरी । 
'क' कारिणी काव्यलोला, कामेश्वरमनोहरा ॥४६ ॥
कामेश्वरप्राणनाडी, कामेशोत्सङ्गवासिनी। 
कामेश्वरालिङ्गिताङ्गी, कामेश्वरसुखप्रदा ॥४७॥
कामेश्वरप्रणयिनी, कामेश्वरविलासिनी। 
कामेश्वरतपः सिद्धिः कामेश्वरमनः प्रिया ॥४८॥
कामेश्वरप्राणनाथा, कामेश्वरविमोहिनी । 
कामेश्वरब्रह्मविद्या, कामेश्वरगृहेश्वरी ॥४९॥
कामेश्वराह्लादकरी, कामेश्वरमहेश्वरी। 
कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ॥५०॥
'ल' कारिणी लब्धरूपा, लब्धधीर्लब्धवाञ्छिता। 
लब्धपापमनोदूरा, लब्धाऽहङ्कारदुर्गमा ॥५१॥ 
लब्धशक्तिर्लब्धदेहा, लब्धैश्वर्यसमुन्नतिः । 
लब्धवृद्धिर्लब्धलीला, लब्धयौवनशालिनी ॥५२॥ 
लब्धातिशयसर्वाङ्ग सौन्दर्या लब्धविश्वमा । 
लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥५३॥
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूजिता। 
'ह्रीं' कारमूर्तिह्रींकारसौध शृङ्गकपोतिका ॥५४॥ 
हॉकारदुग्धाब्धिसुधा, हॉकारकमलेन्दिरा। 
ह्रींकारमणिदीपार्चिह्रींकारतरुशारिका ॥५५॥ 
ह्रींकारपेटक मणिहींङ्कारादर्शबिम्बिता । 
ह्रींकारकोशासिलता, ह्रींकारस्थाननर्त्तकी ॥५६॥ 
ह्रींकारशुक्तिकामुक्तामणिहींकार बोधिता। 
ह्रींकारमवसौवर्ण स्तम्भविद्रुमपुत्रिका ॥५७॥ 
ह्रींकारवेदोपनिषद् ह्रींकारा ध्वरदक्षिणा । 
ह्रींकारनन्दनाराम नवकल्पकवल्लरी ॥५८॥ 
ह्रींकारहिमवद्गङ्गा, ह्रींकारार्णवकौस्तुभा । 
ह्रींकारमन्त्रसर्वस्वा, ह्रींकारपरसौख्यदा ॐ ॥५९॥ 

॥ फलश्रुति ॥

इत्येतत् ते समाख्यातं, दिव्यं नाम्नां शतत्रयम्। 
रहस्यातिरहस्यत्वाद् गोपनीयं त्वया मुने! ॥१॥
शिववर्णानि नामानि, श्रीदेव्या कथितानि तु। 
शक्त्यक्षरादिनामानि कामेशकथितानि हि ॥२॥
उभयाक्षरनामानि, उभाभ्यां कथितानि तु। 
तदन्यैर्यथितं स्तोत्रमेतस्य सदृशंकिमु ॥३॥
नानेन सदृशं स्तोत्रं, श्रीदेवीप्रीतिदायकम् ॥४॥
इति हयमुखगीतं स्तोत्रराजं निशम्य,
प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य ।
निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तेः, 
पुनरधिकरहस्यं ज्ञातुमेवं जगाद् ॥५॥
अश्वानन ! महाभाग ! रहस्यमपि मे बद। 
शिववर्णानि कान्यत्र, शक्तिवर्णानि कानि च ॥६ ॥
उभयोरपि नामानि, कानि वा वद देशिक । 
इति पृष्टः कुम्भजेन, हयग्रीवोऽववत् पुनः ॥७॥
तव गोप्यं किमस्तीह, साक्षादम्बाऽन्वशाद् यतः ॥८ ॥
इदं त्वतिरहस्यं ते, वक्ष्यामि शृणु कुम्भजः 
एतद्विज्ञानमात्रेण, श्रीविद्या सिद्धिदा भवेत् ॥९॥
कत्रयं हद्वयं चैव, शैवो भागः प्रकीर्त्तितः। 
शेषाणि शक्त्यक्षराणि, ह्रींकार उभयात्मकः ॥१०॥
एवं विभागमज्ञात्वा, ये विद्याजपशालिनः। 
न तेषां सिद्धिदा विद्या, कल्पकोटिशतैरपि ॥११॥
चतुर्भिः शिवचकैच, शक्तिचकैश्च पञ्चभिः। 
नवचकैश्च संसिद्ध, श्रीचक्रं शिवयोर्वपुः ॥१२॥
त्रिकोणमष्टकोणं च, दशकोणद्वयं तथा। 
चतुर्दशारं चैतानि, शक्तिचक्राणि पञ्च च ॥१३॥
विन्तुश्चाष्टदलं पद्म, पद्म षोडश पत्रकम्। 
चतुरस्रं च चत्वारि, शिवचक्राण्यनुक्रमात् ॥१४॥
त्रिकोणे बैन्दवं श्रिष्टमष्टारेऽष्टदलाम्बुजम् । 
दशारयोः षोडशारं, भूगृहं भुवनाखके ॥१५॥
शैवानामपि शाक्तानां, चक्राणां च परस्परम्। 
अविनाभावसम्बन्धं, यो जानाति स चक्रवित् ॥१६॥
त्रिकोणरूपिणी शक्तिर्बिन्दुरूपः परः शिवः। 
अविना भाव सम्बन्धं तस्माद् बिन्दुत्रिकोणयोः ॥१७॥
एवं विभागमज्ञात्वा, श्रीचक्रं यः समर्चयेत्। 
न तत्फलमवाप्नोति, ललिताम्बा न तुष्यति ॥१८॥
ये च जानन्ति लोकेऽस्मिन्, श्रीविद्याचक्रवेदिनः। 
सामान्यवेदिनः सर्वे, विशेषज्ञोऽतिदुर्लभः ॥१९॥
स्वयं विद्याविशेषज्ञो, विशेषज्ञं समर्चयेत्। 
तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् ॥२०॥
अन्धं तमः प्रविशन्ति, येऽविद्यां समुपासते। 
विद्याऽन्योपासकानेवं, निन्दत्यारुणकी श्रुतिः ॥२१॥
अश्रुता सश्रुतासश्च, यज्वानो येऽप्ययज्वनः । 
स्वर्यन्तो नापेक्ष्यन्ते इन्द्रमग्निं च ये विदुः ॥२२॥
सिकता इव संयन्ति, रश्मिभिः समुदीरिताः। 
अस्माल्लले दमुष्मा त्याह चारण्यकी श्रुतिः ॥२३॥
यस्य नो पश्चिमं जन्म, यदि वा शङ्करः स्वयम्। 
तेनैव लभ्यते विद्या, श्रीमत्पञ्चदशाक्षरी ॥२४॥
इति मन्त्रेषु बहुधा, विद्यायाः महिमोच्यते। 
मोक्षैकहेतुविद्या तु, श्रीविद्या नात्र संशयः ॥२५ ॥
न शिल्पादिज्ञानयुक्ते, विद्वच्छब्दः प्रयुज्यते। 
मोक्षैकहेतुविद्या सा, श्रीविडीव न संशयः ॥२६॥ 
तस्माद् विद्याविदेवात्र, विद्वान् विद्वानितीर्यते। 
स्वयं विद्याविदे दद्याद्, ख्यापयेत् तद्गुणान् सुधीः ॥२७॥ 
स्वयं विद्यारहस्यज्ञो, विद्यामाहात्म्यवेद्यपि। 
विद्याविदं नार्चयेच्चेत् को वा तं पूजयेजनः ? ॥२८॥ 
प्रसङ्गादेतदप्युक्तं, प्रकृतं शृणु कुम्भज! 
यः कीर्तयेत् सकृद् भक्त्या, दिव्यं नाम्नां शतत्रयम् ॥२९॥ 
तस्य पुण्यफलं वक्ष्ये, दिङ्मात्रेण घटोद्भव !
रहस्यनामसाहस्त्रपाठे, बत्फलमीरितम् ॥३०॥ 
तत्कोटिकोटिगुणितं, त्वेकनामजपाद् भवेत्। 
कामेश्वरीकामेशाभ्यां, कृतं नामशतत्रयम् ॥३१॥ 
नान्येन तुलवेदेतत् स्तोत्रेणान्यकृतेन तु। 
श्रेयः परम्परा यस्य, भाविनी चोत्तरोत्तरम् ॥३२॥
तेनैव लभ्यते चैतत् पश्चाच्छ्रेयः परीक्षयेत्। 
अस्या नाम्नां त्रिशत्यास्तु, महिमा केन वर्ण्यते ॥३॥ 
या स्वयं शिवयोर्वक्त्रप‌द्माभ्यां परिनिःसृता। 
महाषोडशिकारूपान्, विप्रानादौ तु भोजयेत् ॥३४॥ 
अभ्यक्तां तिलतैलेन, खाताऽनुष्णेन वारिणा। 
अभ्यर्च्य गन्धपुष्पाद्यैः, कामेश्वर्यादिनामभिः ॥३५ ॥
सूपापूपैः शर्कराडौः,पावसैः फलसंयुतैः ॥३६ ॥
विद्याविदो विशेषेण, भोजयेत् षोडशद्विजान्। 
एवं नित्यार्चन कुर्यादादी ब्राह्मणभोजनम् ॥३७॥ 
त्रिशतीनामभिः पश्चाद्, ब्राह्मणान् क्रमशो यजेत्। 
तैलाभ्यङ्गादिकं दद्याद्, विभवे सति भक्तितः ॥३८ ॥ 
शुक्लप्रतिपदारभ्य, पौर्णमास्यवधि क्रमात्। 
दिवसेदिवसे विप्राः, भोज्या विंशतिसंख्यया ॥३९॥
दशभिः पञ्चभिर्वापि, त्रिभिरेकेन वा दिनैः। 
त्रिंशत् षष्टिशतं विप्राः, सम्भोज्यास्विशतं क्रमात् ॥४०॥ 
एवं यः कुरुते भक्त्या, जन्ममध्ये सकृन्त्ररः। 
तस्यैव सफलं जन्म, मुक्तिस्तस्य करे स्थिता ॥४१॥ 
रहस्यनामसाहस्र भोजनेऽप्येवमेव हि। 
आदौ नित्याबलिं कुर्यात्, पश्चाद् ब्राह्मणभोजनम् ॥४२॥ 
रहस्वनामसाहस्त्रमहिमा यो मयोदितः। 
स शीकराणुरत्रैकनाम्नो महिमवारिधेः ॥४३॥ 
वाग्देवीरचिते नामसहस्त्रे यद्यदीरितम् । 
तत्फलं समवाप्नोति, नानोऽप्येकस्य कीर्तनात् ॥४४॥ 
एतदन्यैर्जपैः स्तोत्रैरर्चनैयत् फलं लभेत्। 
तत्फलं कोटिगुणितं, भवेन्नामशतत्रयात् ॥४५॥ 
रहस्यनामसाहस्त्र कोट्यावृत्त्या तु यत्‌फलम्। 
तद्भवेत् कोटिगुणितं, नामत्रिशतकीर्तनात् ॥४६ ॥ 
वाग्देवीरचितस्तोत्रे, तादृशी महिमा यदि। 
कामेशकामेशी कृतेऽस्मिन् बुध्यतां त्वया ॥४७॥ 
सकृत् सङ्कीर्तिते दिव्यनाम्नामस्मिन् शतत्रये । 
भवच्चित्तस्य पर्याप्तिर्नूनमन्यानपेक्षिणी ॥४८ ॥ 
न ज्ञातव्यमितोऽस्त्यन्यन्न जप्तव्यं च कुम्भज ! 
यदसाध्यतमं कार्यं, तत्तदर्थमिद जपेत् ॥४९॥
वतत् सिद्धयति सिद्धिमवाप्नोति कार्य पश्चात् परीक्षयेत् ॥५०॥
ये ये प्रयोगास्तन्त्रेषु, न तैर्यत् साध्यते फलम्। 
तत्सर्वं सिद्धयति क्षिप्रं, नामत्रिशतकीर्तनात् ॥५१॥
आयुष्करं पुष्टिकरं, पुत्रदं वश्यकारकम्। 
विद्याप्रदं कीर्त्तिकरें, सुकर्मत्वप्रदायकम् ॥५२॥ 
सर्वसम्पत्प्रदं सर्वसिद्धिदं सर्वसौख्यदम् । 
सर्वाभीष्टप्रदं चैव, देवीनाम शतत्रयम् ॥५३॥ 
नाविद्याऽवेदिने बूयान्नाभक्ताय कदाचन ॥ 
न शठाय न दुष्टाय, नाविश्वासाय कर्हिचित् ॥५४॥
एतज्जपपरो भूयो, नान्यदिच्छेत् कदाचन ॥५५॥
एतत्‌कीर्त्तनसन्तुष्टा, श्रीदेवी ललिताऽम्बिका। 
भक्तस्य यद्यदिष्टं स्यात्, तत्तत्पुरयते ध्रुवम् ॥५६॥ 
तस्मात् कुम्भोद्भव मुने ! कीर्तय त्वमिदं सदा। 
अपरं किञ्चिदपि ते, बोद्धव्यं नावशिष्यते ॥५७॥ 
एवमुक्त्वा हयग्रीवः, कुम्भजं तापसोत्तमम्। 
स्तोत्रेणानेन ललितां, स्तुत्वा त्रिपुरसुन्दरीम् ॥५८॥
आनन्द लहरीमग्नमानसः समवर्त्तत ॥५९॥

॥श्री ब्रह्माण्ड पुराणे हयग्रीवागस्त्यसम्वादे श्रीललितानामत्रिशत्युपदेशनामा सर्वसम्पूर्तिस्तवः सम्पूर्णः ॥

ये भी पढ़ें:-

श्री (महाविद्या) षोडशी सहस्रनाम स्तोत्र, ]  श्री (महाविद्या) षोडशी हृदय स्तोत्र, ]

श्री षोडशी कवच स्तोत्र, ] श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच, ]

श्रीपरा महायोनि कवच ] श्री (महाविद्या) बाला त्रिपुर सुन्दरी स्तोत्र, ]

श्री षोडशी कवच स्तोत्र ] त्रिपुर सुन्दरी स्तोत्र ] महाविद्या बाला त्रिपुर सुन्दरी स्तोत्र ]

श्री षोडशी ( महाविद्या )अष्टोत्तर शतनाम स्तोत्र ] श्री महा त्रिपुर सुन्दरी कवच ]

ललिता सहस्रनाम स्तोत्र ] श्री ( महाविद्या ) ललिताम्बा त्रिंशती स्तव ]

ललिता शतनाम स्तोत्र ] ललिता सौभाग्य प्रद अष्टोत्तर शतनाम स्तोत्र ]

ललिता हृदय स्तोत्र ]  श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच ]

टिप्पणियाँ