श्री काली कीलक स्तोत्र

श्री काली कीलक स्तोत्रम् - श्री कालिका कीलक स्तोत्रम् 

श्री काली कीलक स्तोत्र, दुर्गा सप्तशती का एक स्तोत्र है. माना जाता है कि इस स्तोत्र का पाठ करने से ऐश्वर्य, सौभाग्य, आरोग्य, सम्पत्ति, शत्रुनाश, और परम मोक्ष की प्राप्ति होती है. नवरात्रि के दौरान, माता दुर्गा की स्तुति के लिए कीलक स्तोत्र और अग्रला स्तोत्र जैसे स्तोत्रों का पाठ करना शुभ माना जाता है. इन स्तोत्रों का पाठ करने से दुर्गा की शक्ति और महिमा का स्मरण होता है और आध्यात्मिक ऊर्जा बढ़ती है

श्री काली कीलक स्तोत्र, दुर्गा सप्‍तशती में आता है. इसका विनियोग इस प्रकार है-

विनियोग:-

ॐ अस्य श्री कालिका कीलकस्य सदाशिव 
ऋषिरनुष्टुप् छन्दः श्री दक्षिण कालिका देवता 
सर्वसिद्धि साधने कीलकन्यासे जपे विनियोगः ।

अथात:-

सम्प्रवक्ष्यामि कीलकं सर्वकामदम् । 
कालिकायाः परं तत्वं सत्यं सत्यं त्रिभिर्मम ॥
दुर्वासाश्च वशिष्ठश्च दत्तात्रेयो बृहस्पतिः ।
 सुरेशो धनदश्चैव अङ्गिराश्च भृगूद्वहः ॥

श्री कालिका कीलक स्तोत्रम् - Shri Kali Keelak Stotram

च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः ।
कीलकस्य प्रसादेन सर्वैश्वर्यमवाप्नुयुः ॥

ॐकारं तु शिखाप्रान्ते लम्बिका स्थान उत्तमे।
सहस्त्रारे पङ्कजे तु क्रीं क्रीं क्रीं वाग्विलासिनी ॥

कूर्चवीजयुगं भाले नाभौ लज्जायुगं प्रिये ।
दक्षिणे कालिके पातु स्वनासापुटयुग्मके ॥

हूँकारद्वन्द्वं गण्डे द्वे द्वे माये श्रवणद्वये ।
आद्यातृतीयं विन्यस्य उत्तराधर सम्पुटे ॥

स्वाहा दशनमध्ये तु सर्ववर्णन्न्यसेत् क्रमात् ।
मुण्डमाला असिकरा काली सर्वार्थसिद्धिदा ॥

चतुरक्षरी महाविद्या क्रीं क्रीं हृदय पङ्कजे ।
ॐ हूँ ह्रीं क्रीं ततो हूं फट् स्वाहा च कंठकूपके ॥

अष्टाक्षरी कालिका या नाभौ विन्यस्य पार्वति ।
क्रीं दक्षिणे कालिके क्रीं स्वाहान्ते च दशाक्षरी ॥

मम बाहुयुग्मे तिष्ठ मम कुण्डलिकुण्डले ।
हूं ह्रीं मे वह्निजाया च हूं विद्या तिष्ठ पृष्ठके ॥

की हूं ह्रीं वक्षोदेशे च दक्षिणे कालिके सदा।
क्रीं हूं ह्रीं वह्निजायाऽन्ते चतुर्दशाक्षरेश्वरी ॥

क्रीं तिष्ठ गुह्यदेशे मे एकाक्षरी च कालिका।
ह्रीं हूं फट् च महाकाली मूलाधार निवासिनी ॥

सर्वरोमाणि मे काली करांगुल्यङ्कपालिनी।
कुल्ला कटिं कुरुकुल्ला तिष्ठ तिष्ठ सकली मम ॥

विरोधिनी जनुयुग्मे विप्रचित्ता पदद्वये।
तिष्ठमे च तथा चोग्रा पादमूले न्यसेत्क्रमात् ॥

प्रभा तिष्ठतु पादाग्रे दीप्ता पादांगुलीनपि।
नीली न्यसेद्विन्दुदेशे घना नादे च तिष्ठ मे ॥

बलाका विन्दुमार्गे च न्यसेत्सवांङ्ग सुन्दरी।
मम पातालके मात्रा तिष्ठ स्वकुल कायिके ॥

मुद्रा तिष्ठ स्वमत्येंमां मितास्वङ्गाकुलेषु च।
एता नृमुण्डमालाखग्धारिण्यः खड्गपाणयः ॥

तिष्ठन्तु मम गात्राणि सन्धिकूपानि सर्वशः।
ब्राह्मी च ब्रह्मरंधे तु तिष्ठस्व घटिका परा ॥

नारायणी नेत्रयुगे मुखे माहेश्वरी तथा।
चामुण्डा श्रवणद्वन्द्वे कौमारी चिबुके शुभे ॥

तथा सुन्दरमध्ये तु तिष्ठ मे चापराजिता।
वाराही चास्थिसन्धौ च नारसिंही नृसिंहके ॥

आयुधानि गृहीतानि तिष्ठस्वेतानि मे सदा।
इति ते कीलकं दिव्यं नित्यं यः कीलयेत्वकम् ॥

कवचादौ महेशानि तस्य सिद्धिनं संशयः ।
श्मशाने प्रेतयोर्वापि प्रेतदर्शनतत्परः ॥

यः पठेत्पाठयेद्वापि सर्वसिद्धीश्वरो भवेत्।
सवाग्मी धनवान्दक्षः सर्वाध्यक्षः कुलेश्वरः ॥

पुत्र बान्धव सम्पन्नः समीर सदृशो बले ।
न रोगवान् सदा धीरस्तापत्रय निषूदनः ॥

मुच्यते कालिका पायात् तृणराशिमिवानल।
न शत्रुभ्यो भयं तस्य दुर्गमेभ्यो न बाध्यते ॥

यस्य देशे कीलकं तु धारणं सर्वदाम्बिके।
तस्य सर्वार्थसिद्धिः स्यात्सत्यं सत्यं वरानने ।

मन्त्राच्छतगुर्ण देवि कवचं यन्मयोदितम्।
तस्माच्छतगुणं चैव कीलकं सर्वकामदम् ॥

तथा चाप्यसिता मन्वं नीलसारस्वते मनौ।
न सिध्यति वरारोहे कीलकार्गलके विना ॥

विहीने कौलकार्गलके काली कवचं यः पठेत्।
तस्य सर्वाणि मन्त्राणि स्तोत्राण्य सिद्धये प्रिये ॥

॥ इत्ति श्री कालिका कीलकम् समासम् ॥

ये भी पढ़ें-

दक्षिण काली साधना विवरण, ] काली ककारादि सहस्रनाम स्तोत्रम् ]

श्री कालिका सहस्त्रनाम स्तोत्र ] [ श्री काली ककारादि शतनाम् स्तोत्र ] 

श्री काली हृदय स्तोत्र  ] [ श्री काली जगन्मङ्गल कवच ] [ दक्षिण काली कवच ] 

मां काली त्रैलोक्य विजय कवच ] श्री महाकाली ( मंत्र ) सूक्त ]

श्री काली अर्गला स्तोत्रम् मां दुर्गा को प्रिय है ] श्री काली कर्पूर स्तोत्रम् ]

टिप्पणियाँ