श्री काली कर्पूर स्तोत्र

श्री काली कपूर स्तोत्रम् - श्री महाकाल विरचितं

काली कर्पूर स्तोत्रम् एक ऐसा दिव्य स्तोत्र है जो साधक के जीवन में अद्वितीय बदलाव लाने की क्षमता रखता है। यह उसे सांसारिक सुख-संपन्नता, शत्रुओं से रक्षा, दीर्घायु, और अंततः जीवनमुक्ति की ओर अग्रसर करता है। यह स्तोत्र साधक को एक ऐसा जीवन प्रदान करता है जो दिव्यता और शक्ति से परिपूर्ण हो।

इस स्तोत्र में कई मंत्रों का मंत्रोद्धार है एवं इस पर कई भाष्य व टीकाएं हो चुकी है। यह स्तोत्र कर्पूर की तरह सुगंधित अर्थात् आनंददायी स्तोत्र है एवं भगवती "कर-पूर" कर तरह साधक को शीघ्र सद्य हो दक्षिणा फल प्रदान करती है।

श्री काली कर्पूर स्तोत्र - Shri Kali Karpoor Stotram

कर्पूरंमध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षि युक्त। 
बीजं ते मातरेतत्त्रिपुरहर वधु त्रिः कृर्त ये जपन्ति ॥

तेषांगद्यानिपद्यानिचमुखकुहरा दुलसन्येव वाचः ।
स्वच्छन्दं ध्वान्तधाराधररुचि रुचिरे सर्वसिद्धिं गतानाम् ॥१॥

ईशानः सेन्दुवामश्रवणपरिगतो वीजमन्यन्महेशि । 
द्वन्द्वं ते मन्दचेता यदि जपत्ति जना वार मेकं कदाचित् ॥

जित्वा वाचामधीशं धनदमपिचिरं मोह यन्त्रम्बुजाक्षी।
वृन्दं चन्द्रार्द्ध चूड़े प्रभवति स महाघोर वाणावर्तसे ॥२॥

ईशोषैश्वानरस्थः शशधर विलसद् वाम नेत्रेण युक्तो। 
वीजं ते द्वन्द्वमन्यद्विगलित चिकुरे कालिके ये जपन्ति ॥

द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति । 
सुक्क्द्वन्द्वास्त्रधाराद्वयधरवदने दक्षिणे कालिके ति ॥३॥

ऊर्ध्वं वामे कृपार्ण करकमलतले छिन्नमुण्डं तथाधः। 
सव्ये चाभीवर च त्रिजगदघहरे दक्षिणे कालिके च ॥

जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब ।
तेषामष्टी करस्थाः प्रकटितरदने सिद्धयस्थ्यम्बकस्य ॥४॥

वर्गाद्यं वह्यिसंस्थं विधुरति वलिंतं तत्त्रर्थ कूर्च युग्मं। 
लज्जाद्वन्द्वं च पश्चात् स्मितमुखितदद्धष्ठ द्वयं योजयित्वा ॥

मातयें ये जपन्ति स्मरहरमहिलेभावयन्तः वरूपं । 
ते लक्ष्मी लास्य लीला कमल दलदृशः कामरूपा भवन्ति ॥५॥

प्रत्येकं वा त्रयं वा द्वयमपि च परं वीजमत्यन्त गुह्यं । 
त्वन्नामना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ॥

तेषां नेत्रारविन्दे विहरति कमला वकाशुभ्रांशुबिम्बे। 
वाग्देवी देवमुण्डस्त्रगतिशयलसत् कण्ठिपीनस्तनाढये ॥६ ॥

गतासूनां बाहु प्रकरकृतकाञ्ची परिलसन्नितम्बां 
दिग्वस्वां त्रिभुवन विधार्थी त्रिनयनाम् ।

श्मशानस्थे तत्थे शवहृदि मकालसुरत प्रसक्तांत्वां 
ध्यायन् जननि जडचेता अपि कविः ॥७॥

शिवाभिर्धाराभिः शवनिवहमुण्डास्थिनिकरैः, 
परं सङ्कीर्णायां प्रकटित चितापां हरवधूम् ।

प्रविष्टां सन्तुष्टामुपरिसुरतेनाति युवति, 
सदात्वां ध्यायन्ति क्वचिदपि न तेषां परिभवः ॥८ ॥

किं वा जननि वयमुच्यैर्जडधियो न धीता,
नापीशो हरिरपि नतेवेत्ति परयम् ।

तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते, 
तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः ॥९॥ 

समन्तादापीनस्तनजधनधृग् यौवनवती, 
रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् ।

विवासास्त्वां ध्यायन् गलित चिकुरस्तस्त वशगाः, 
समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥१०॥

समाः सुस्वीभूतां जपति विपरीतां यदि सदा, 
विचिन्त्य त्वां ध्यायन्नतिशयमहाकाल सुरताम् ।

तदा तस्य क्षौणीतल विहारभाणस्य विदुषः, 
कराम्भोजे वश्या हरवधु महासिद्धि निवहाः ॥११॥

प्रसूते संसारं जननि जगतीं पालयति च, 
समस्तं क्षित्वादि प्रलय समये संहरति च ।

अतस्त्वं धातापिं त्रिभुवनपतिः श्रीपतिरहो, 
महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीं ॥१२॥

अनेके सेवन्ते भवधिक गीर्वाणनिवहान्, 
विमूढास्ते मातः किमपिं नहि जानन्ति परमम् ।

समाराध्यामाद्यो हरिहरविरिञ्च्यादि विबुधैः, 
प्रपन्नोऽस्मि स्वैरं रतिरसमहानन्द निरताम् ॥१३॥

धरित्री कीलालं शुचिरपि समीरोऽपि गगनं, 
त्वमेका कल्याणी गिरिशरमणी कालि सकलम् ।

स्तुतिः का ते मातस्तव करुणया मामगतिकं, 
प्रसन्ना त्वं भूया भवमनु न भूयान्मम जनुः ॥१४॥

श्मशानस्थः सुस्थो गलित चिकुरो दिक्पटधरः, 
सहस्रस्त्वर्काणां निजगलितवीर्येण कुसुमम् ।

जयंस्त्वप्रत्येकं मनुमपि तव ध्यान निरतो, 
महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥१५॥

गृहे सम्मार्जन्या परिगलित वीर्य हि चिकुरे, 
समूलं मध्याह्ने वितरति चितायां कुजदिने ।

समुच्चार्य प्रेम्ना मनुमपि सकृत् कालि सततं, 
गजारूढो याति क्षिति परिवृढः सत्कविवरः ॥१६॥

सुपुष्पैराकीर्णं कुसुमधनुषो मन्दिर महो, 
पुरोध्यायं ध्यायं यदि जपति भक्तस्तव मनुम् ।

स गंधर्व श्रेणीपतिरपि कवित्वामृतनदी, 
नदीनः पर्यन्ते परमपदलीनः प्रभवतिं ॥१७॥

त्रिपञ्चारे पीठ शवशिवहृदि स्मेरवदनां, 
महाकालेनोच्चैर्मदनरसलावण्य नियताम् ।

समासक्तो नक्तं स्वयमपि रतानन्दनिरतो, 
जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥१८॥

सलोमस्थि स्वैरं पललमपि मार्जारमसिते,
परचौष्ट्रं त्रैषं नरमहिष योश्छारमपि वा । 

बलिं ते पूजायामपि वितरतां मर्त्यवसतां, 
सतां सिद्धिः सर्वा प्रतिपदमपूर्व प्रभवति ॥१९॥

वशी लक्षं मन्त्रं प्रजापति हविष्याशनरतो, 
दिवा मातर्युष्मच्चरण युगलध्यान निपुणः ।

परं नक्तं नग्नो निधुवनविनोदेन च मर्नु, 
छवेल्लक्षं स स्यात् स्मरहर समानः क्षितितले ॥२०॥

इदं स्तोत्रं मातस्तव मनुसमुद्धारण जनुः, 
स्वरूपाख्यं पादाम्बुजयुगल प्जाविधियुतम् ।

निशार्द्ध वा पूजासमयमधि वा यस्तु पठति, 
प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥२१॥

कुरङ्गारक्षीवृकं तमनुसरसि प्रेमतरलं, 
वशस्तस्य क्षौणीपतिरपि कुबेरप्रतिनिधिः ।

रिपुः कारागारं कलयति च तं केलिकलया, 
चिरं जीवन्मुक्तः स भवति च भक्तः प्रतिजनुः ॥२२॥

॥ इति श्रीमहाकाल विरचितं स्वरूपाख्यं श्रीकाली कपूर स्तोत्रम् समाप्तम् ॥

ये भी पढ़ें-

दक्षिण काली साधना विवरण, ] [ श्री काली कीलक स्तोत्रम् ] 

श्री कालिका सहस्त्रनाम स्तोत्र ] [ श्री काली ककारादि शतनाम् स्तोत्र ] 

श्री काली अर्गला स्तोत्रम् मां दुर्गा को प्रिय है ] काली ककारादि सहस्रनाम स्तोत्रम् ]

श्री काली हृदय स्तोत्र  ] [ श्री काली जगन्मङ्गल कवच ] [ दक्षिण काली कवच ] 

मां काली त्रैलोक्य विजय कवच ] श्री महाकाली ( मंत्र ) सूक्त ]

टिप्पणियाँ