श्री काली जगन्मङ्गल कवच

श्री जगन्मङ्गल कवचम् - श्री काली जगन्मङ्गल कवच

श्री काली जगन्मंगल कवचम् एक अत्यंत शक्तिशाली और प्रभावकारी कवच है जो देवी काली की कृपा से साधक को भोग और मोक्ष दोनों प्रदान कर सकता है। इस कवच का नियमित पाठ करने से साधक में अद्वितीय तेज और शक्ति का संचार होता है, जिससे वह तीनों लोकों के जीवों को वशीभूत करने में सक्षम हो जाता है। इस कवच में मोहिनी शक्ति प्राप्त करने की क्षमता है, जिससे व्यक्ति आकर्षण और सम्मोहन की शक्ति प्राप्त करता है। साथ ही, यह कवच पापों का नाश करने वाला और विजयश्री दिलाने वाला है। श्री काली जगन्मंगल कवचम् का पाठ देवी काली को अत्यंत प्रिय है और इसका नियमित जप साधक के जीवन में तेज और प्रभाव को बढ़ाता है। इसके प्रभाव से साधक में अद्भुत ऊर्जा और आत्मबल का संचार होता है

श्री काली जगन्मङ्गल कवच - Shri Jaganmangal Kali Kavacham,

गैरव्युदाच ॥

काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो। 
इदानीं ओतु मिच्छामि कवचं पूर्व सूचितम् ॥ 
त्वमेव शरणं नाथ त्राहि मां दुःख संकटात् । 
सर्वदुःख प्रशमनं सर्वपाप प्रणाशनम् ॥ 
सर्व सिद्धिप्रदं पुण्यं कवचं परमाद्भुतम् । 
अतो वै ओतुमिच्छामि वद मे करुणानिधे ॥

॥ श्री भैरव उवाच ॥

रहस्यं शृणु वक्ष्यामि भैरव प्राणवल्लभे। 
श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥
पठयित्वा धारयित्वा त्रैलोक्यं मोहयेत्क्षणात् । 
नारायणोऽपि यद्भुत्वा नारी भूत्वा महेश्वरम् ॥ 
योगिनं क्षोभमनयत् यद्धृत्वा च रधूद्वहः । 
बरदीप्तां जघानैव रावणादिनिशाचरान् ॥ 
यस्य प्रसादादीशोऽपि त्रैलोक्य विजयी प्रभुः। 
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः । 
एवं च सकला देवाः सर्वसिद्धीश्वराः प्रिये ॥

॥ विनियोगः ॥

ॐ श्री जगन्मङ्गलस्याय कवचाय ऋषिः शिवः । छन्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥ 
जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु। योविदाकर्षणे चैव विनियोगः प्रकोर्तितः ॥

॥ कवच ॥

शिरो मे कालिका पातु क्रींकारकाक्षरी परा। 
की कीं कीं मे ललाटं च कालिका खड्गधारिणी ॥

हूं हूं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुति द्वयम्। 
दक्षिणे कालिके पातु घ्राणयुग्मं महेश्वरि ॥

क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम्। 
वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी ॥

द्वाविंशत्यक्षरी स्कन्धी महाविद्याऽखिलप्रदा। 
खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ॥

की हूं ह्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम। 
ऐं हूं के ऐं स्तन द्वन्द्वं ह्रीं फट् स्वाहा ककुत्स्थलम् ॥

अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका। 
क्रीं क्रीं हूं हूं ह्रीं ह्रीं पातु करौ षडक्षरी मम ॥

क्री नाभिं मध्यदेशं च दक्षिणे कालिकेऽवतु । 
कीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी ॥

क्री मे गुहां सदापातु कालिकायै नमस्ततः । 
सप्ताक्षरी महाविद्या सर्वतन्वेषु गोपिता ॥

ह्रीं ह्रीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम् । 
काली दशाक्षरीविद्या स्वाहान्ता चोरुयुग्मकम् ॥

ॐ ह्रीं क्रीं मे स्वाहा पातु जानुनी कालिका सदा। 
काली हुत्रामविधेयं चतुवर्गफलप्रदा ॥

की हूं ह्रीं पातु सा गुल्फं दक्षिणे कालिकेऽवतु। 
कीं हूं ह्रीं स्वाहा पदं पातु चतुर्दशाक्षरीमम ॥

खड्गमुण्डधरा काली वरदाभयधारिणी । 
विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ॥

कालि कपालिनो कुला कुरुकुल्ला विरोधिनी। 
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः ॥

नीला घना बलाका च मात्रा मुद्रा मिता च माम्। 
एताः सर्वाः खड्गघरा मुण्डमाला विभूषणाः ॥

रक्षन्तु मां दिग्विदिक्षु ब्राह्मी नारायणी तथा: 
माहेश्वरी च चामुण्डा कौमारी चाऽपराजिता ॥

वाराही नारसिंही च सर्वांश्रयामित भूषणाः। 
रक्षन्तु स्वायुधेर्दिक्षु मां यथा तथा ॥

प्रतिफलम्

इति ते कथित दिव्य कवचं परमाद्भुतम् ।
श्री जगन्मङ्गलं नाम महामंत्रौघ विग्रहम् ॥

त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् ।
गुरु पूजां विधायाथ विधिवत्प्रपठेत्ततः ॥

कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः ।
एतच्छतार्धमावृत्य त्रैलोक्य विजयी भवेत् ॥

त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ।
महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत् ॥

पुष्पाञ्जलीन् कालिका यै मुलेनैव पठेत्सकृत् ।
शतवर्ष सहस्त्राणाम पूजायाः फलमाप्नुयात् ॥

भूर्जे विलिखितं चैतत् स्वर्णस्थं धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारणाद् बुधः ॥

त्रैलोक्यं मोहयेत्क्रोधात् त्रैलोक्यं चूर्णयेत्क्षणात् ।
पुत्रवान् धनवान् श्रीमान् नानाविद्या निधिर्भवेत् ॥

ब्रह्मास्त्रादीनि शस्त्राणि तद् गात्र स्पर्शवात्ततः ।
नाशमायान्ति सर्वत्र कवचस्यास्य कीर्तनात् ॥

मृतवत्सा च या नारी वन्ध्या वा मृतपुत्रिणी ।
कण्ठे वा वामबाहौ वा कवचस्यास्य धारणात् ॥

वह्वपत्या जीववत्सा भवत्येव न संशयः ।
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥

शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ।
स्पर्शामुद्‌धूय कमला वाग्देवी मन्दिरे मुखे ।

पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥
इदं कवचं न ज्ञात्वा यो जपेद्दक्षकालिकाम् ।

शतलक्षं प्रजप्त्वापि तस्य विद्या न सिद्धयति ।
शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥

॥ इति श्री काली जगन्मङ्गल कवचम् सम्पूर्णम् ॥ 
ये भी पढ़ें-

दक्षिण काली साधना विवरण, ] [ श्री काली कीलक स्तोत्रम् ] 

श्री कालिका सहस्त्रनाम स्तोत्र ] [ श्री काली ककारादि शतनाम् स्तोत्र ] 

श्री काली हृदय स्तोत्र  ] [ दक्षिण काली कवच ] 

मां काली त्रैलोक्य विजय कवच ] श्री महाकाली ( मंत्र ) सूक्त ]

श्री काली अर्गला स्तोत्रम् मां दुर्गा को प्रिय है ] श्री काली कर्पूर स्तोत्रम् ]

काली ककारादि सहस्रनाम स्तोत्रम् ]

टिप्पणियाँ