Shodashi Kavach - श्री षोडशी कवच स्तोत्र,Shri Shodashi Kavach Stotra

षोडशी कवच स्तोत्र,Shri Shodashi Kavach Stotra

श्री षोडशी :- एक हिंदू देवी हैं, जिन्हें मुख्य रूप से शक्तिवाद परंपरा में पूजा जाता है और दस महाविद्याओं में से एक माना जाता है। वह सर्वोच्च देवी महादेवी के सार का प्रतीक हैं। त्रिपुरा सुंदरी), जिन्हें राजराजेश्वरी, षोडशी, कामाक्षी और ललिता के नाम से भी जाना जाता है,


॥ श्री देव्युवाच ॥

भगवन देव देव महादेव भक्तानां प्रीतिवर्द्धनं सूचितं यन् महादेव्याः कवचं कथयस्व मे॥ 

॥ श्रीमहादेव उवाच ॥ 

शृणु देवि प्रवक्ष्यामि कवचं देव दुर्लभं ।
न प्रकाश्यं परंगुहां साधकाभीष्ट सिद्धिदं ॥

कवचस्य ऋषिर्देवि दक्षिणामूर्तिररव्ययः । 
छन्दः पंक्ति समुद्दिष्टं देवी त्रिपुरसुन्दरी ॥

धर्मार्थ काम मोक्षाणां विनियोगस्तु साधने। 
वाग्भवः कामराजश्च शक्ति बीजं सुरेश्वरि ॥

॥ कवच स्तोत्रम् ॥

वाग्भवः पातु शीर्षे मां कामराजस्तथा हृदि।
शक्ति बीजं सदा पातु नाभी गुहझे च पादयोः ॥

ऐं क्लीं सौः बदने पातु बाला मां सर्वसिद्धये।
ह्सौः सकलह्रीं पातु भैरवी कण्ठ देशतः ।

सुंदरी नाभिदेशे च शीर्षे कामकला सदा।
धू नासयोरन्तराले महात्रिपुरसुन्दरी ॥

ललाटे सुभगा पातु भगा मां कण्ठदेशतः।
भगोदया च हृदये उदरे भग सर्पिणी ॥

भगमाला नाभिदेशे लिङ्गे पातु मनोभवा।
गुहझे पातु महादेवी राजराजेश्वरी शिवा ॥

चैतन्य रूपिणी पातु पादयोर्जगद‌म्बिका।
नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी ॥

ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा।
पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥

आग्रेय्यां पातु कौमारी महालक्ष्मीस्तु नैर्ऋते।
वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥

जले पातु महामाया पृथिव्यां सर्वमङ्गला। 
आकाशे पातु वरदा सर्वत्र भुवनेश्वरी ॥

॥ फलश्रुति ॥ 

इदं तु कवचं देव्या देवानामपि दुर्लभम्।
पठेत् प्रातः समुत्थाय शुचिप्रयत मानसः ॥

नाधयो व्याधयस्तस्य न भयं च कश्चिद् भवेत्।
न च मारीभयं तस्य पातकानां भर्य तथा ॥

न दारिद्रधवशं गच्छेत् तिष्ठेन्मृत्युवशे न च।
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहं ॥

इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत् सदा।
स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्र घातनं ॥

॥ इति सिद्ध यामले श्री षोडशी कवचं सम्पूर्णम् ॥

ये भी पढ़ें:-

श्री (महाविद्या) षोडशी सहस्रनाम स्तोत्र, ]  श्री (महाविद्या) षोडशी हृदय स्तोत्र, ]

श्री षोडशी कवच स्तोत्र, ] श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच, ]

श्रीपरा महायोनि कवच ] श्री (महाविद्या) बाला त्रिपुर सुन्दरी स्तोत्र, ]

श्री षोडशी कवच स्तोत्र ] त्रिपुर सुन्दरी स्तोत्र ] महाविद्या बाला त्रिपुर सुन्दरी स्तोत्र ]

श्री षोडशी ( महाविद्या )अष्टोत्तर शतनाम स्तोत्र ] श्री महा त्रिपुर सुन्दरी कवच ]

ललिता सहस्रनाम स्तोत्र ] श्री ( महाविद्या ) ललिताम्बा त्रिंशती स्तव ]

ललिता शतनाम स्तोत्र ] ललिता सौभाग्य प्रद अष्टोत्तर शतनाम स्तोत्र ]

ललिता हृदय स्तोत्र ]  श्री ( महाविद्या ) बाला त्रिपुर सुन्दरी कवच ]

टिप्पणियाँ