Argala Stotram Maa Kali,श्री काली अर्गला स्तोत्रम् मां दुर्गा को प्रिय है

श्री काली अर्गला स्तोत्रम् - Argala Stotram: मां दुर्गा को प्रिय है

मां काली का अर्गला स्तोत्र, मां दुर्गा को प्रिय है. यह स्तोत्र, श्री दुर्गा सप्तशती महात्म्य का हिस्सा है. इस स्तोत्र के सभी मंत्र सिद्ध माने जाते हैं और ये मारण और वशीकरण के लिए भी जाने जाते हैं. इस स्तोत्र को पढ़ने से, देवी भगवती से रूप, जय, यश, और शत्रुओं का नाश करने की कामना की जाती है. ऐसा माना जाता है कि इस स्तोत्र को पढ़ने से, मनुष्य की सभी इच्छाएं पूरी होती हैं और समस्त कार्यों में विजयश्री मिलती है. नवरात्रि के दौरान इस स्तोत्र को पढ़ने का विशेष महत्व है

  • विनियोग :- 
ॐ अस्य श्री कालिकार्गलस्तोत्रस्य भैरव ऋषिरनुष्टुप् छन्दः श्री कालिका देवता मम सर्वसिद्धिसाधने विनियोगः ।

श्री काली अर्गला स्तोत्रम् मां दुर्गा को प्रिय है Argala Stotram

ॐ नमस्ते कालिके देवि आद्यवीजत्रय प्रिये। 
वशमानय मे नित्यं सर्वेषां प्राणिनां सदा ॥

कूर्चायुग्मं ललाटे च स्यातु मे शववाहिना। 
सर्वसौभाग्यसिद्धि च देहि दक्षिण कालिके ॥

भुवनेश्वरि बीजयुग्मं भूयुगे मुण्डमालिनी। 
कन्दर्परूपं मे देहि महाकालस्य गेहिनि ॥

दक्षिणे कालिके नित्ये पितृकाननवासिनि । 
नेत्रयुग्मं च मे देहि ज्योतिरालेकनं महत् ॥

श्रवणे च पुनर्लज्जाबीजयुग्मं मनोहरम्। 
महाश्रुतिधरत्वं च मे देहि मुक्त कुन्तले ॥

ह्रीं ह्रीं बीजद्वयं देवि पातु नासापुढे मम।
देहि नाना विधिमह्यं सुगन्धिं त्वं दिगम्बरे ॥

पुनस्विवीजप्रथमं दन्तोष्ठरसनादिकम् । 
गद्यपद्यमयर्थी वाणीं काव्यशास्वाद्यलंकृताम् ॥ 

अष्टादशपुराणार्ना स्मृतीनां घोरचण्डिके। 
कविता सिद्धिलहरी मम जिह्वां निवेशय ॥

बह्निजाया महादेवि घण्टिकायां स्थिराभव। 
देहि मे परमेशानि बुद्धिसिद्धिरसायकम् ॥

तुर्याक्षरी चित्स्वरूपा या कालिका मन्त्रसिद्धिदा। 
सा च तिष्ठतु हृत्पद्ये हृदयानन्दरूपिणी ॥

षडक्षरी महाकाली चण्डकाली शुचिस्मिता । 
रक्तासिनी घोरदंष्ट्रा भुजयुग्मे सदाऽवतु ॥

सप्ताक्षरी महाकाली महाकालरतोद्यता । 
स्तनयुग्मे सूर्यकर्णो नरमुण्डसुकुन्तला ॥

तिष्ठ स्वजठरे देवि अष्टाक्षरी शुभप्रदा। 
पुत्रपौत्रकलत्रादि सुहृन्मित्राणि देहि मे ॥

दशाक्षरी महाकाली महाकालप्रिया सदा। 
नाभौ तिष्ठतु कल्याणी श्मशानालयवासिनी ॥

चतुर्दशार्णवा या च जयकाली सुलोचना। 
लिङ्गमध्ये च तिष्ठस्व रेतस्विनी मामाङ्गके ॥

गुहामध्ये हर्षकाला मम तिष्ठ कुलाङ्गने। 
सर्वाङ्गे भद्रकाली च तिष्ठ में परमात्मिके ॥

कालि पादयुगे तिष्ठ मम सर्वमुखे शिवे। 
कपालिनी च या शक्तिः खङ्गमुण्डधरा शिवा।

पादद्वयांगुलिष्वङ्गे तिष्ठ स्वपापनाशिनी। 
कुल्लदेवी मुक्तकेशी रोमकूपेषु वै मम ॥

तिष्ठतु उत्तमाङ्गे च कुरुकुल्ला महेश्वरी। 
विरोधिनी विराधे च मम तिष्ठतु शंकरी ॥

विप्रचित्तै महेशानि मुण्डधारिणी तिष्ठमाम्। 
मार्गे दुर्मार्गगमने मुण्डधारिणी तिष्ठतु सर्वदा ॥

प्रभादिक्षु विदिक्षुमाम् दीप्ता दीप्तं करोतुमाम्। 
नीला शक्तिश्च पातालेघना चाकाशमण्डले ॥

पातु शक्तिर्वलाका मे भुवं मे भुवनेश्वरी। 
मात्रा मम कुले पातु मुद्रा तिष्ठतु मन्दिरे ॥

मिता मे योगिनी या च तथा मित्रकुलप्रदा। 
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ॥

ब्राह्मी ब्रह्मकुले तिष्ठ मम सर्वार्थदायिनी। 
नारायणी विष्णुमाया मोक्षद्वारे च तिष्ठ मे ॥

माहेश्वरी वृषारूढा काशिका पुरवासिनी। 
शिवतां देहि चामुण्डे पुत्रपौत्रादि चानघे ॥

कौमारी च कुमाराणां रक्षार्थ तिष्ठ में सदा। 
अपराजिता विश्वरूपा जये तिष्ठ स्वभाविनी ॥

बाराही वेदरूपां च सामवेद परायणा। 
नारसिंही नृसिंहस्य वक्षःस्थल निवासिनी ॥

सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी। 
सर्वेषां स्थावरादीनां जङ्गमानां सुरेश्वरी ॥

स्वेद‌जोद्भिजण्डजानां चराणां च भयादिकम्। 
विनाश्याप्यभिमतिं देहि दक्षिण कालिके ॥

य इदं चार्गलं देवि यः पठेत्कालिकार्बने। 
सर्वसिद्धिमवाप्नोति खेचरो जायते तु सः ॥

॥ इति श्री काली अर्गला स्तोत्रम्  समातम् ॥

ये भी पढ़ें-

दक्षिण काली साधना विवरण, ] [ श्री काली कीलक स्तोत्रम् ] 

श्री कालिका सहस्त्रनाम स्तोत्र ] [ श्री काली ककारादि शतनाम् स्तोत्र ] 

श्री काली हृदय स्तोत्र  ] [ श्री काली जगन्मङ्गल कवच ] [ दक्षिण काली कवच ] 

मां काली त्रैलोक्य विजय कवच ] श्री महाकाली ( मंत्र ) सूक्त ]

श्री काली कर्पूर स्तोत्रम् ] काली ककारादि सहस्रनाम स्तोत्रम् ]

टिप्पणियाँ