सिद्ध लक्ष्मी स्तोत्र | Siddha Lakshmi Stotra

सिद्ध लक्ष्मी स्तोत्र | Siddha Lakshmi Stotra

जो मनुष्य देवी के इस स्तोत्र को सदा पढ़ते हैं वे सभी आपत्तियों से मुक्त हो जाते हैं। इसमें विचार नहीं करना चाहिये। एक महीना, दो महीना, तीन महीना, चार महीना, पाँच महीना या छः महीना तीनों सन्ध्याओं में जो सदा इस स्तोत्र को पढ़ता है, वह ब्राह्मण यदि दुःखी हो, दरिद्र हो या रोगी हो तो सभी हजारों जन्मों के पापों से मुक्त हो जाता है। दरिद्र लक्ष्मी को प्रापत करता है और पुत्ररहित पुत्रवान् हो जाता है। अग्नि और चोर का भय उपस्थित होने पर, शाकिनी, डाकिनी, भूत, बेताल, सर्प और व्याघ्र आदि जानवरों का आक्रमण होने पर, राजा के दरबार में, सभास्थल में, कारागृह में वह मनुष्य धन्य, यशस्वी और शत्रुओं पर विजय प्राप्त करने वाला होता है। प्राणियों का हितकारक यह स्तोत्र ईश्वर द्वारा बनाया गया है। ब्राहाण नित्य इसका पाठ करे तो दारिद्रय की बाधा नहीं होगी। लक्ष्मी देवी सभी पापों का हरण करनेवालीं और सब सिद्धियों को देने वाली हैं।

सिद्ध लक्ष्मी स्तोत्र 

  • विनियोग : 
ॐ अस्य श्रीसिद्धलक्ष्मीस्तोत्रमन्त्रस्य हिरण्यगर्भऋषिः अनुष्टुप्छन्दः श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्रयनाशनार्थं सर्व कार्य सिध्यर्थं च श्री सिद्धलक्ष्मीस्तोत्र पाठे विनियोगः।
  • ऋष्यादिन्यास : 
ॐ हिरण्यगर्भऋषये नमः शिरसि १।
अनुष्टुप्छन्दसे नमो मुखे २। 
श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमो हृदिः ३। 
श्रीं बीजाय नमो गुह्ये ४।
ह्रीं शक्तये नमः पादयोः ५। 
क्लीं कीलकाय नमो नाभौ। 
विनियोगाय नमः सर्वाङ्गेषु ।।७।। 
इति ऋष्यादिन्यासः ।
  • करन्यास : 
ॐ श्रीं सिद्धलक्ष्म्यै अंगुष्ठाभ्यां नमः १। 
ॐ ह्रीं विष्णुतेजसे तर्जनीभ्यां नमः २। 
ॐ क्लीं अमुतानन्दायै मध्यमाभ्यां नमः ३। 
ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः ४। 
ॐ ह्रीं तेजःप्रकाशिन्यै कनिष्ठिकाभ्यां नमः ५। 
ॐ क्लीं ब्राह्मयै वैष्णव्यै रुद्राण्यै करतलकरपृष्ठाभ्यां नमः ६। 
इति करन्यासः ।
  • हृदयादिषडङ्गन्यास : 
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः १। 
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा २।
ॐ क्लीं अमृतानन्दायै शिखायै वषट् ३। 
ॐ श्रीं दैत्य मालिन्यै कवचाय हुम् ४। 
ॐ ह्री तेजःप्रकाशिन्यै नेत्रत्रयाय वौषट् ५। 
ॐ क्लीं ब्राह्मयै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ।। ६ ।। 
इति हृदयादिषडङ्गन्यासः ।

ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः। 
इति मन्त्रेण तालत्रयं दिग्बन्धनं च कुर्यात् ।
"ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः" 
इस मन्त्र से तीन ताल द्वारा दिग्बन्धन करें।
  • अथ ध्यानम् ।

ब्राह्मीं च वैष्णवीं भद्रां धड्भुजां च चतुर्मुखीम्। 
त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदा धराम् ।।१।।

पीताम्बरधरां देवीं नानालङ्कारभूषिताम्। 
तेजःपुःअधरीं श्रेष्ठां ध्यायेद्वाल- कुमारिकाम् ।।२।।

इस प्रकार ध्यान करके स्तोत्र का पाठ करें।

ॐकारं लक्ष्मीरूपं तु विष्णुं हृदयमव्ययम् 
विष्णुमानन्दमव्यक्तं ह्रींकारं बीजरूपिणीम् ।।१।।

कर्ली अमृतानन्दर्नी भद्रां सदात्यानन्ददायिनीम्। 
श्रीं दैत्यशमनीं शक्तिं मालिनीं शत्रुमर्दिनीम् ।।२।।

तेजःप्रकाशिनीं देवीं वरदां शुभकारिणीम्। 
ब्राह्मीं च वैष्र्णी रोद्रीं कालिकारूपशोभिनीम् ।।३।। 

अकारे लक्ष्मीरूपं तु उकारे विष्णुमव्ययम्। (ध्यायेदितिशेषः ।) 
मकारः पुरुषोऽव्यक्तो देवी प्रणव उच्यते।।४।।

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् । 
तन्मध्ये निकरं सूक्ष्मं ब्रह्मरूपं व्यवस्थितम् ।।५।।

ॐकारं परमानन्दं सदैव सुखसुन्दरीम्। 
सिद्धलक्ष्मि मोक्षलक्ष्मि आद्यलक्ष्मि नमोऽस्तु ते।।६।।

सर्वमङ्गलमाङ्गल्ये शिवे सवार्थसाधिके । 
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते। 
प्रथमं त्र्यंबका गौरी द्वितीयं वैष्णवी तथा ।। ७ ।।

तृतीयं कमला प्रोक्ता चतुर्थ सुन्दरी तथा। 
पञ्चमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा ।। ८ ।।

वाराहीसप्तमं चैव ह्यष्टमं हरिवल्लभा। 
नवमं खङ्गिनी प्रोक्ता दशमं चैव देविका ।।६।।

एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी।
एतत्स्तोत्रवरं देव्या ये पठन्ति सदा नराः ।।१०।।

सर्वाफल्यो विमुच्यन्ते नात्र कार्या विचारणा। 
एकमासं द्विमासं च त्रिमासं च चतुस्तथा।। ११ ।।

पञ्चमासं च षण्मासं त्रिकालं यः सदा पठेत् । 
ब्राह्मणः क्लेशितो दुःखी दारिद्रयामय पीडितः ।। १२ ।।

जन्मान्तरसहस्रो त्यैर्मुच्यते सर्वकिल्बिषैः। 
दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान्भवेत् ।। १३ ।।

धन्यो यशस्वी शत्रुघ्नो वह्निचौरभयेषु च। 
शाकिनीभूतवेतालसर्पव्याघ्रनिपातने । । १४ ।।

राजद्वारे सभास्थाने कारागृहनिबन्धने। 
ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारकम् ।। १५ ।।

स्तुवन्तु ब्राह्मणा नित्यं दारिद्र्यं न च बाधते। 
सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनी ।। १६ ।।

इति श्रीब्रह्मपुराणे ईश्वरविष्णुसम्वादे श्रीसिद्धलक्ष्मी मन्त्रस्तोत्रविधानं समाप्तम् ।

टिप्पणियाँ