याज्ञवल्क्य कृत - सरस्वती स्तोत्र ,Yajnavalkya - Saraswati Stotra

याज्ञवल्क्य कृत - सरस्वती स्तोत्र 

इस प्रकार मुनि याज्ञवल्क्य देवी सरस्वती से विनती करते-करते थक गये जब उनके कंधे झुक गये और आँखों से पानी की धारा बहने लगी। तब प्रकाश की एक विशाल निधि प्रकट हुई और देवी सरस्वती ने मुनि को आशीर्वाद दिया कि वह एक अत्यधिक प्रसिद्ध कवि होंगे जिनकी प्रसिद्धि और नाम अमर हो जाएगा। जो लोग उपरोक्त सरस्वती स्तुति को ईमानदारी से पढ़ते या पढ़ते हैं उन्हें ज्ञान, स्मृति और बुद्धि की शक्तियां प्राप्त होंगी।

Yajnavalkya - Saraswati Stotra

॥ नारायण उवाच ॥

वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १ ॥

गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।
तदाऽऽजगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ २ ॥

सम्प्राप्य तपसा सूर्यं कोणार्के दृष्टिगोचरे ।
तुष्टाव सूर्य्यं शोकेन रुरोद स पुनः पुनः ॥ ३ ॥

सूर्य्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ।
उवाच स्तुहि वाग्देवीं भक्त्या च स्मृति हेतवे ॥ ४ ॥

तमित्युक्त्वा दीननाथो ह्यन्तर्द्धानं जगाम सः ।
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५ ॥

याज्ञवल्क्य कृत - सरस्वती स्तोत्र ,Yajnavalkya - Saraswati Stotra

॥ याज्ञवल्क्य उवाच ॥

कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६ ॥

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते (देहि देवते) ।
प्रतिष्ठां कवितां देहि शक्तिं  शिष्य-प्रबोधिकाम् ॥ ७ ॥

ग्रन्थ-निर्मिति(कर्तृत्व)-शक्तिं च सुशिष्यं(सच्छिष्यं) सुप्रतिष्ठितम् ।
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८॥

लुप्तं सर्वं दैववशान्नवीभूतं पुनः कुरु ।
यथाऽङ्कुरं भस्मनि च करोति देवता पुनः  ॥ ९ ॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ १० ॥

यया विना जगत् सर्वं शश्वज्जीवन्मृतं सदा ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११ ॥

यया विना जगत् सर्वं मूकमुन्मत्तवत्सदा ।
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२ ॥

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा ।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३ ॥

विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च ।
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ १४ ॥

यया विनाऽत्र संख्याता संख्यां  कर्तुं न शक्यते ।
काल संख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १५ ॥

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६ ॥

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।
प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ १७ ॥

बभूव जडवत् सोऽपि सिद्धान्तं कर्तुमक्षमः ।
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥ १८ ॥

उवाच स च तं  स्तौहि वाणीमिष्टां  प्रजापते ।
स च तुष्टाव त्वां  ब्रह्मा चाऽऽज्ञया परमात्मनः ॥ १९ ॥

चकार त्वत्प्रसादेन  तदा सिद्धान्तमुत्तमम् ।
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥ २० ॥

बभूव मूकवत् सोऽपि सिद्धान्तं कर्तुमक्षमः ।
तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ॥ २१ ॥

ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ।
व्यासः पुराणसूत्रं च पपृच्छ वाल्मिकिं यदा ॥ २२ ॥

मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ।
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ॥ २३ ॥

सम्प्राप्य  निर्मलं ज्ञानं प्रमादध्वंसकारणम् ।
पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ॥ २४ ॥

त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य सत् कवीन्द्रो बभूव ह ॥ २५ ॥

तदा वेदविभागं च पुराणानि च चकार सः ।
यदा महेन्द्रे पप्रच्छ तत्वज्ञानं सदाशिवम् ॥ २६ ॥

क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ॥ २७ ॥

दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम् ॥ २८ ॥

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ॥ २९ ॥

ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरिम् ।
त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः ॥ ३० ॥

दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ॥ ३१ ॥

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ॥ ३२ ॥

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
तदा ज्योतिः स्वरूपा सा तेन दृष्टाऽप्युवाच तम् ॥ ३३ ॥

सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ।
याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत् ॥ ३४ ॥

स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ।
महामूर्खश्च दुर्मेधा वर्षमेक यदा पठेत् ॥ ३५ ॥

स पण्डितश्च मेधावी सुकविश्च भवेद् ध्रुवम् ॥

॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः ॥

॥ इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥

टिप्पणियाँ