Shukra Stotra - श्री शुक्र स्तोत्र

Shukra Stotra - श्री शुक्र स्तोत्र 

Shukr Stotra Paath: ज्योतिष में शुक्र स्त्रोत को बेहद प्रभावशाली माना जाता है। इसलिए जो व्यक्ति हर शुक्रवार को इस स्त्रोत का पाठ करता है, उसको सभी सुखों की प्राप्ति होती है। Shukr Stotra: वैदिक ज्योतिष में शुक्र ग्रह को धन, वैभव, ऐश्वर्य, विलासता, भौतिक सुख, यौन संबंध और लग्जरी लाइफ का कारक माना जाता है।

Shukra Stotra - श्री शुक्र स्तोत्र 

Shukra Stotra - श्री शुक्र स्तोत्र 

शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् ।
रहस्यं सर्वभूतानां शुक्रप्रीतिकरं परम् ॥ १ ॥

येषां सङ्कीर्तनैर्नित्यं सर्वान् कामानवाप्नुयात् ।
तानि शुक्रस्य नामानि कथयामि शुभानि च ॥ २ ॥

शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत् ।
तेजोनिधिः ज्ञानदाता योगी योगविदां वरः ॥ ३ ॥

दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः ।
नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ॥ ४ ॥

शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः ।
अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ॥ ५ ॥

चतुर्विंशतिनामानि अष्टोत्तरशतं यथा ।
देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ॥ ६ ॥

य इदं पठति स्तोत्रं भार्गवस्य महात्मनः ।
विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ॥ ७ ॥

स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो
भक्त्या पठेच्च मनुजो नियतः शुचिः सन् ।

प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान्
राज्यं समस्तधनधान्ययुतं समृद्धिम् ॥ ८ ॥

!! इति श्री शुक्र स्तोत्र !!

टिप्पणियाँ