श्री विष्णु नारायण हृदय स्तोत्र !
- धन-धान्य की प्राप्ति
- मनोकामनाओं की पूर्ति
- दुख-दरिद्रता का नाश
- उत्तम संतान की प्राप्ति
- वंश की वृद्धि
- वाणी की सत्यता
- यश और बल में वृद्धि
Shri Vishnu Narayana Hridaya Stotra |
श्री विष्णु नारायण हृदय स्तोत्र
ॐ अस्य श्री नारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, श्री लक्ष्मी नारायण प्रीत्यर्थ जपे विनियोगः !करन्यास:-
ॐ नारायणः परम् ज्योतिरित्यन्गुष्ठाभ्यनमः ॐ नारायणःपरम् ब्रह्मेति तर्जनीभ्यानमः ॐ नारायणः परो देव इति मध्य्माभ्यान्मः ॐ नारायणःपरम् धामेति अनामिकाभ्यान्मः ॐ नारायणः परो धर्म इति कनिष्टिकाभ्यान्मः ॐ विश्वं नारायणःइति करतल पृष्ठाभ्यानमः एवं हृदय विन्यासःनारायणहृदयस्तोत्रं
॥ अंगन्यासः ॥
ध्यानं
'ॐ नमो भगवते नारायणाय ' इति मन्त्रं जपेत् !
श्रीमन्नारायणो ज्योतिरात्मा नारायणःपरः !
नारायणः परम्- ब्रह्म नारायण नमोस्तुते ॥
नारायणः परो -देवो दाता नारायणः परः !
नारायणः परोध्याता नारायणः नमोस्तुते ॥
नारायणः परम् धाम ध्याता नारायणः परः !
नारायणः परो धर्मो नारायण नमोस्तुते ॥
नारायणपरो बोधो विद्या नारायणः परा !
विश्वंनारायणः साक्षन्नारायण नमोस्तुते ॥
नारायणादविधिर्जातो जातोनारायणाच्छिवः !
जातो नारायणादिन्द्रो नारायण नमोस्तुते ॥
रविर्नारायणं तेजश्चन्द्रो नारायणं महः !
बहिर्नारायणः साक्षन्नारायण नमोस्तु ते ॥
नारायण उपास्यः स्याद् गुरुर्नारायणः परः !
नारायणः परो बोधो नारायण नमोस्तु ते ॥
नारायणःफलं मुख्यं सिद्धिर्नारायणः सुखं !
सर्व नारायणः शुद्धो नारायण नमोस्तु ते॥
नारायण्त्स्वमेवासि नारायण हृदि स्थितः !
प्रेरकः प्रेर्यमाणानां त्वया प्रेरित मानसः॥
त्वदाज्ञाम् शिरसां धृत्वा जपामिजनपावनं !
नानोपासनमार्गाणां भावकृद् भावबोधकः ॥
भाव कृद भाव भूतस्वं मम सौख्य प्रदो भव !
त्वन्माया मोहितं विश्वं त्वयैव परिकल्पितं ॥
त्वदधिस्ठानमात्रेण सैव सर्वार्थकारिणी !
त्वमेवैतां पुरस्कृत्य मम कामाद समर्पय ॥
न में त्वदन्यःसंत्राता त्वदन्यम् न हि दैवतं !
त्वदन्यम् न हि जानामि पालकम पुण्यरूपकं ॥
यावत सान्सारिको भावो नमस्ते भावनात्मने !
तत्सिद्दिदो भवेत् सद्यः सर्वथा सर्वदा विभो ॥
पापिनामहमेकाग्यों दयालूनाम् त्वमग्रणी !
दयनीयो मदन्योस्ति तव कोत्र जगत्त्रये ॥
त्वयाप्यहम न सृष्टश्चेन्न स्यात्तव दयालुता !
आमयो वा न सृष्टश्चेदौषध्स्य वृथोदयः ॥
पापसङघपरिक्रांतः पापात्मा पापरूपधृक !
त्वदन्यः कोत्र पापेभ्यस्त्राता में जगतीतले॥
त्वमेव माता च पिता त्वमेव,त्वमेव बन्धुश्च सखात्वमेव !
त्वमेव विद्या च गुरस्त्वमेव त्वमेव सर्वं मम देव देव॥
प्रार्थनादशकं चैव मूलाष्टकमथापि वा
यः पठेतशुणुयानित्यं तस्य लक्ष्मीःस्थिरा भवेत्॥
नारायणस्य हृदयं सर्वाभीष्टफलप्रदं !
लक्ष्मीहृदयकंस्तोत्रं यदि चैतद् विनाशकृत॥
तत्सर्वं निश्फ़लम् प्रोक्तं लक्ष्मीः क्रुधयति सर्वतः !
एतत् संकलितं स्तोत्रं सर्वाभीष्ट फ़ल् प्रदम्॥
लक्ष्मीहृदयकं स्तोत्रं तथा नारायणात्मकं !
जपेद् यः संकलिकृत्य सर्वाभीष्टमवाप्नुयात॥
नारायणस्य हृदयमादौ जपत्वा ततः पुरम् !
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः॥
पुनर्नारायणं जपत्वा पुनर्लक्ष्मीहृदं जपेत् !
पुनर्नारायणंहृदं संपुष्टिकरणं जपेत् ॥
एवं मध्ये द्विवारेण जपेलक्ष्मीहृदं हि तत् !
लक्ष्मीहृदयकं स्तोत्रं सर्वमेतत् प्रकाशितं ॥
तद्वज्ज पादिकं कुर्यादेतत् संकलितं शुभम् !!
स सर्वकाममाप्नोति आधि-व्याधि-भयं हरेत्॥
गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत् !
इति गुह्यतमं शास्त्रंमुक्तं ब्रह्मादिकैःपुरा ॥
तस्मात् सर्व प्रयत्नेन गोपयेत् साधयेत् सुधीः !
यत्रैतत् पुस्तकं तिष्ठेल्लक्ष्मिनारायणात्मकं ॥
भूत-प्रेत-पिशाचान्श्च वेतालन्नाश्येत् सदा !
लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः ॥
भृगुवारै च रात्रौ तु पूजयेत् पुस्तकद्वयं !
सर्वदा सर्वथा सत्यं गोपयेत् साधयेत् सुधीः ॥
गोपनात् साधनाल्लोके धन्यो भवति तत्ववित्!
नारायणहृदं नित्यं नारायण नमोsस्तुते ॥
॥ इत्यथर्वणरहस्योत्तरभागे नारायणहृदयस्तोत्रं संपूर्णं ॥
click to read 👇
[ श्री विष्णु सहस्रनाम ! श्री विष्णु के1000 नाम ] [ विष्णु पञ्जर स्तोत्रम् ] [ एकादशी जानिए सम्पुन तिथि ]
[ पद्मपुराणे नारदसंवादे सङ्कष्टनाशनं नाम विष्णुस्तोत्रं ] [ समस्त पाप नाशक श्री विष्णु स्तोत्र ]
[ श्री विष्णु नारायण हृदय स्तोत्र ] [ श्री हरि ( श्री विष्णु ) स्तोत्र अर्थ सहित ]
[ श्री विष्णु अष्टोत्तर शतनाम स्तोत्र ] [ श्री विष्णु अष्टोत्तर शतनामावली श्री विष्णु के 108 नाम ]
टिप्पणियाँ