श्रीललिता ( षोडषी ) ध्यान,स्मरण,स्तोत्र,श्लोक पंचक, Shri Lalita (Shodashi) Dhyaan,Smaran,Stotr,Shlok Panchak

श्रीललिता ( षोडषी ) ध्यान,स्मरण,स्तोत्र,श्लोक पंचक

देवी ललिता को शक्तिवाद में श्री विद्या पथ की महा देवी या सर्वोच्च देवी माना जाता है. षोडशी, दस महाविद्याओं में से एक हैं और मुख्य रूप से शक्तिवाद परंपरा में प्रतिष्ठित हैं. षोडशी को पार्वती का एक रूप माना जाता है और सौंदर्य का प्रतीक भी हैं. उन्हें 16 वर्ष की आयु की माना जाता है, इसलिए उन्हें षोडशी कहा जाता है. षोडशी को राजराजेश्वरी, कामाक्षी, लीलावती, लीलामती, ललिताम्बिका, लीलेशी, लीलेश्वरी, ललितागौरी, पद्माक्षी रेणुका, और त्रिपुर सुंदरी के नाम से भी जाना जाता हैदेवी ललिता के साथ-साथ, ललिता षष्ठी के दिन स्कंदमाता और भगवान शंकर की पूजा भी की जाती है. देवी ललिता की आराधना के लिए खड्गमाला, अष्टोत्तरशत नाम, सहस्रनाम जैसे स्तोत्रों का जाप किया जाता है. देवी ललिता के हज़ारों नामों का जटिल पूजा और अनुष्ठानों में जाप किया जाता है, जिसे ललिता सहस्रनाम कहा जाता है !

श्रीललिता ( षोडषी ) ध्यान ( Shri Lalita (Shodashi )

विद्याक्ष माला सुकपाल मुद्रा राजत् करां, 
कुन्द  समान कान्तिम् ।

मुक्ता फलालंकृति शोभितांगी,
बालां स्मरेद् वाङ्गमय सिद्धि हेतो,
भजेत् कल्प वृक्षाध उद्दीप्त रत्नासने, 
सनिष्षण्णां मदाघूर्णिताक्षीम् ।

करैबीज पूरं कपालेषु चापं,
स पाशांकुशां रक्त वर्णं दधानाम् ॥ 

व्याख्यान मुद्रामृत कुम्भ विद्यामक्ष, 
स्रजं सन्दधतीं कराग्रैः । 

चिरूपिणीं शारद चन्द्र कान्तिं, 
बालां स्मरेन्नौक्तिक भूषितांगीम् ॥

श्री षोडषी त्रिपुर-सुन्दरी प्रातः स्मरण( Shri Lalita (Shodashi )

'क'स्तूरिका-कृत-मनोज्ञ-ललाम-भास्वदर्द्धन्दु- 
मुग्ध - निटिलाञ्चल नील केशीम् । - 
प्रालम्बमान - नव - मौक्तिक - हार-भूषां, 
प्रातः स्मरामि ललितां कमलांयताक्षीम् ॥१॥

' ए'णाङ्क - चूड़ - समुपार्जित - पुण्य - 
राशिं, उत्तप्त-हेम-तनु-कान्ति-झरी-परीताम् । 
एकाग्र-चित्त-मुनि-मानस-राज-हंसी, 
प्रातः स्मरामि ललितां परमेश्वरीं ताम् ॥ २ ॥

'ई'षद् - विकासि - नयनान्त निरीक्षणेन, 
साम्राज्य-दान-चतुरां चतुराननेड्याम् । 
ईषाङ्क-वास-रसिकां रस-सिद्धि-दात्रीं, 
प्रातः स्मरामि मनसा ललिताधि-नाथां ॥ ३ ॥

'ल'क्ष्मीश - पद्म - भवनादि पदेश्चतुर्भिः, 
संशोभिते च फलकेन सदा-शिवेन। 
मञ्चे वितान-सहिते स-सुखं निषण्णां, 
प्रातः स्मरामि मनसा ललिताधि-नाथां ॥ ४ ॥

'हीं 'कार मन्त्र जप तर्पण होम तुष्टां, 
ह्रींकार-मन्त्र-जल-जात-सुराज-हंसीम् । 
ह्रींकार-हेम-नव-पंजर-शारिकां तां, 
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ ५ ॥

ह'ल्लोस-लास्य-मृदु-गीत-रसं पिबन्ती-
माकूणिताक्षमनवद्य-गुणाम्बु-राशिम् ।
सुप्तोत्थितां श्रुति-मनोहर-कीर-वाग्भिः, 
प्रातः स्मरामि मनसा ललिताधि-नाथां ॥ ६ ॥

'च्चिन्मयीं सकल-लोक-हितैषिणीं 
सम्पत्-करीं हय-मुखीं मुख-देवतेड्याम् । 
सर्वानवद्य - सुकुमार - शरीर - रम्यां, 
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ ७ ॥

'क' न्याभिरर्ध - शशि मुग्ध - किरीट-
भास्वच्चूडाभिरङ्क-गत-हृद्य विपञ्चिकाभिः 
संस्तूय-मान-चरितां सरसरीरुहाक्षीं,
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥८॥

ह 'त्वाऽसुरेन्द्रमति - मात्र बलावलिप्त -
भण्डासुरं समर - चण्डमघोर - सैन्यम् ।
संरक्षितार्त-जनतां तपनेन्दु-नेत्रां 
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ ९॥

'ल'ज्जावनम्र रमणीय - सुखेन्दु - बिम्बां
लाक्षारुणाघ्रि-सरसीरुह-शोभ-मानाम् । 
रोलम्ब-जाल-सम-नील-सुकुन्तलाठ्यां, 
प्रातः स्मरामि मनसा ललिताधि-नाथां ॥ १० ॥

'ह्रीं 'कारिणीं हिम-महीधर-पुण्य-राशिं,
ह्रींकार-मन्त्र-महनीय-मनोज्ञ-रूपाम् ।
ह्रींकार-गर्भमनु-साधक-सिद्धि-दात्रीं, 
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ ११ ॥

'स'ञ्जात जन्म मरणादि भयेन देवीं,
सम्फुल्ल-निलयां शरदिन्दु-शुभ्राम् । 
अर्द्धन्दु-चूड-वनितामणिमादि-वन्द्यां, 
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ १२॥

'क'ल्याण-शैल-शिखरेषु विहार-शीलां,
कामेश्वराङ्क-निलयां कमनीय-रूपाम्। 
काद्यर्ण-मन्त्र-महानीय-महानुभावां, 
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ १३ ॥

'ल'म्बोदरस्य जननीं तनु-रोम-राजिं, 
बिम्बाधरां च शरदिन्दु-मुखीं मृडानीम् । 
लावण्य-पूर्ण-जलधिं जल-जात-हस्तां, 
प्रातः स्मरामि मनसा ललिताधि-नाथां ॥ १४॥

'ह्रीं 'कार-पूर्ण-निगमैः प्रतिपाद्य-मानां, 
ह्रींकार-पद्म-निलयां हत-दानवेन्द्रम् । 
ह्रींकार - गर्भमनुराज - निषेव्यमानां, 
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ १५ ॥

'श्री'चक्र-राज-निलयां श्रित-काम-धेनुं,
श्रीकाम-राज-जननीं शिव-भाग-धेयम् ।
श्रीमद्-गुहस्य कुल-मङ्गल-देवतां तां !
प्रातः स्मरामि मनसा ललिताधि-नाथाम् ॥ १६ ॥

श्रीललिता प्रातः स्तोत्र-पञ्चकम (Shri Lalita (Shodashi)

प्रातः स्मरामि ललिता-वदनारविन्दं,
बिम्बाधरं पृथुल-मौक्तिक-शोभि-नासाम् ।
आकर्ण-दीर्घ-नयनं मणि-कुण्डलाढ्यं,
मन्द-स्मितं मृग-मदोज्ज्वल-भाल-देशम् ॥ १

प्रातर्भजामि ललिता-भुज-कल्प-वल्लीं, 
रक्तांगुलीय - लसदंगुलि - पल्लवाढ्याम् ।
माणिक्य - हेम - वलयाङ्गद - शोभ - मानां,
पुण्ड्रेक्षु-चाप-कुसुमेषु सृणीर्दधानाम् ॥ २ ।

प्रातर्नमामि ललिता-चरणारविन्दं,
भक्तेष्ट-दान-निरतं भव-सिन्धु-पोतम् । 
वासनादि - सुर -नायक - पूजनीयं,
पद्मांकुश - ध्वज - सुदर्शन - लाछनाढ्यम् ॥ ३ ॥

 प्रातः स्तुवे पर-शिवां ललितां भवानीं, - 
त्रव्यन्त-वेद्य-विभवां करुणानवद्याम् ।
विश्वस्य सृष्टि-विलय-स्थिति-हेतु -भूतां,
विश्वेश्वरी निगम-वाङ्-मनसादि-दूराम् ॥ ४ ॥

प्रातर्वदामि ललिते! तव पुण्य नाम,
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति,
वाग्-देवतेति वचसा त्रिपुरेश्वरीति ॥५ ॥

फल-श्रुति

यच्छ्लोक-पञ्चकमिदं ललिताम्बिकायाः, 
सौभाग्यदं सु-ललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना, 
विद्यां श्रियं विमल-सौख्यमनन्त-कीर्तिम् ॥

श्रीत्रिपुर-सुन्दरी प्रातः-श्लोक-पंचकम् ( Shri Lalita (Shodashi )

प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजं । 
श्रीमत्-त्रिपुर-सुन्दर्या नमिता या हरादिभिः ॥ १ ॥

प्रातस्त्रिपुर-सुन्दर्या नमामि पद-पङ्कजं । 
हरि-हरो विरञ्चिश्च सृष्ट्यादीन् कुरुते यथा ॥ २ ॥

प्रातस्त्रिपुर-सुन्दर्या नमामि चरणाम्बुजं । 
यत्-पादमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३ ॥

प्रातः पाशांकुश-शरान् चाप हस्तां नमाम्यहं । 
उदयादित्य-सङ्काशां श्रीमत् त्रिपुर-सुन्दरीम् ॥ ४ ॥

प्रातर्नमामि पादाब्जं ययेदं धार्यते जगत् । 
तस्यास्त्रिपुर-सुन्दर्या यत्-प्रसादान्निवर्तते ॥५ ॥

  • फल-श्रुति
यः श्लोक-पञ्चकमिदं प्रातर्नित्यं पठेन्नरः । 
तस्मै ददात्यात्म-पदं श्रीमत्-त्रिपुर-सुन्दरी ॥

षोडषी (ललिता) स्तोत्रम् ( Shri Lalita (Shodashi )

  • श्री भैरव उवाच
अधुना देव! बालाया स्तोत्रं वक्ष्यामि पार्वति ! 
पञ्चमाङ्ग रहस्यं मे श्रुत्वा गोप्यं प्रयत्नतः ॥
  • विनियोगः
श्री बाला-त्रिपुर सुन्दरी स्तोत्र-मंत्र के विनियोग के लिए, 'ॐ अस्य श्रीबाला त्रिपुर सुन्दरी - स्तोत्र - मन्त्रस्य श्री दक्षिणामूर्तिः ऋषिः, पंक्तिश्छन्दः, श्रीबाला - त्रिपुर-सुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, श्रीबाला-प्रीतये पाठे विनियोगः' कहा जाता है
  • ऋष्यादि-न्यासः
श्रीदक्षिणामूर्ति-ऋषये नमः शिरसि । पंक्तिश्छन्दसे नमः मुखे। श्रीबाला-त्रिपुर-सुन्दरी-देवतायै नमः  हृदि। सौः शक्तये नमः  नाभौ। क्लीं कीलकाय नमः पादयोः ! ऐं बीजाय नमः गुह्ये। श्रीबाला-प्रीतये पाठे विनियोगाय नमः सर्वाङ्गे ।
  • ।। कर-न्यास ।।
ॐ ऐं अंगुष्ठाभ्यां नमः। ॐ क्लीं तर्जनीभ्यां नमः। ॐ सौः मध्यमाभ्यां नमः। ॐ ऐं अनामिकाभ्यां नमः। ॐ क्लीं कनिष्ठिकाभ्यां नमः। ॐ सौः कर-तल-कर-पृष्ठाभ्यां नमः।
  • ।। अङ्ग-न्यास ।।
ॐ ऐं हृदयाय नमः। ॐ क्लीं शिरसे स्वाहा। ॐ सौः शिखायै वषट्। ॐ ऐं कवचाय हुम् । ॐ क्लीं नेत्र-त्रयाय वौषट् । ॐ सौः अस्त्राय फट् ।
  • ।। ध्यान ।।
अरुण-किरण-जालै रञ्जिताशावकाशा।
विधृत-जप-वटीका पुस्तकाभीति-हस्ता।
इतर-कर-वराढ्या फुल्ल-कहार-संस्था।
निवसतु हृदि बाला नित्य-कल्याण-रूपा।।

  • अर्थात् : 
भगवती श्रीबाला त्रिपुरसुन्दरी के शरीर की आभा अरुणोदय-काल के सूर्य-बिम्ब की जैसी रक्त वर्ण की है। उस आभा की किरणों से सभी दिशायें एवं अन्तरिक्ष लाल रंग से रंगे हुये हैं। चार कर-कमलों में जप-माला, पुस्तक, अभय और वर मुद्रायें हैं। पूर्ण खिले हुए रक्त-कमल के पुष्प पर विराजमाना हैं। ऐसी श्रीबाला जगत् का नित्य कल्याण करनेवाली हैं। वे मेरे हृदय में निवास करें।

टिप्पणियाँ