श्री गणेश महिम्न स्तोत्रम् ! Shri Ganesh Mahimna Stotram

श्री गणेश महिम्न स्तोत्रम् ! Shri Ganesh Mahimna Stotram

भगवान गणेश को बुद्धि का देवता माना गया है. अच्छी बुद्धि और विद्या की प्राप्ति के लिए गणपति की पूजा-अर्चना का विधान है. भगवान गणेश के 12 नामों का पाठ करने से विद्या चाहने वाले को विद्या, धन चाहने वाले को धन, पुत्र चाहने वाले को पुत्र और मोक्ष की इच्छा रखने वाले को मोक्ष की प्राप्ति होती है !
 Shri Ganesh Mahimna Stotram

श्रीगणेशमहिम्नः स्तोत्रम् ! Shri Ganesh Mahimna Stotram

अनिर्वाच्यं रूपं स्तवन-निकरो यत्र गणित
स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्याऽत्र महतः ।

यतो जातं विश्वं स्थितमपि सदा यत्र विलयः 
स कीदृग् गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥

गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा 
रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।

वदन्त्येके शक्ता जगदुदयमूलां परशिवां न 
जाने किं तस्मै नम इति परंब्रह्म सकलम् ॥२॥

तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं 
समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।

अजां सा‌ङ्ख्यो ब्रूते सकलगुणरूपां च सततं 
प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥३॥

कथं गेयो बुद्धेः परतर इयं बाह्यसरणिर्यथा 
धीर्यस्य स्यात् स च तदनुरूपो गणपतिः ।

महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद् 
ध्वनिज्योतिर्बिन्दुर्गगनसदृशः किञ्च सदसत् ॥४॥ 

अनेकास्योऽपाराक्षि-करचरणोऽनन्त-हृदय
स्तथा नानारूपो विविधवदनः श्रीगणपतिः । 

अनन्ताह्नः शक्त्या विविध-गुणकर्मैक-समये
त्वसंख्यातानन्ताभिमत-फलदोऽनेकविषये ॥५॥

न यस्याऽन्तो मध्यो न च भवति चादिः सुमह
तामलिप्तः कृत्वेत्यं सकलमपि खं वत्स च पृथक् ।

स्मृतः संस्मर्तृणां सकलहृदयस्थः प्रियकरो 
नमस्तस्मै देवाय च सकलवन्द्याय महते ॥६॥

गणेशाद्यं बीजं दहन-वनिता-पल्लवयुतं 
मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदः ।

सबिन्दुश्चाद्यं गणकऋषिछन्दोऽस्य च निवृत् 
स देवः प्राग्बीजं वियदपि च शक्तिर्जपकृताम् ॥७॥

गकारो हेरम्ब ! सगुण इति पुंनिर्गुणमयोद्विधा
ऽप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।

स चेशश्चोत्पत्ति-स्थिति-लयकरोऽयं प्रथमको 
यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥८॥

गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो 
णकारः कण्ठाधोजठरसदृशाकार इति च ।

अधोभागः कट्यां चरण इति हीशोऽस्य च 
तनुर्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवः स्वः ॥९॥

गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं 
सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् ।

गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं न 
विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥१०॥

गणेशेत्याह्नं यः प्रवदति मुहुस्तस्य पुरतः 
प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।

स्वरूपस्य ज्ञानं त्वमुक इति नाम्नाऽस्य भवति
प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥११॥

गणेशो विश्वेऽस्मिन् स्थित इह च विश्वं गणपतौ 
गणेशो यत्रास्ते धृति-मतिरनैश्वर्यमखिलम् ।

समुक्तं नामैकं गणपतिपदं मङ्गलमयं तदे
कास्यं दृष्टः सकल-विबुधास्येक्षण-समम् ॥१२॥

बहुक्लेशैव्र्व्याप्तः स्मृत उत गणेशे च हृदये 
क्षणात् क्लेशान् मुक्तो भवति सहसा वभ्रचयवत् ।

वने विद्यारम्भे युधि रिपुभये कुत्र गमने प्रवेशे 
प्राणान्ते गणपतिपदं चाऽऽशु विशति ॥१३॥

गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गलनिधि
र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।

वरानीशो ढुण्डिर्गजवदननामा शिवसुतो 
मयूरेशो गौरीतनय इति नामानि पठति ॥१४॥

महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः 
क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्विरुदधिः ।

कुजस्तारः शुक्रो गुरुरुडुबुधोऽगुश्च धनदो यमः 
पाशी काव्यः शनिरखिलरूपो गणपतिः ॥१५॥

मुखं वह्निः पादौ हरिरपि विधाता प्रजननं रवि
नेंत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः ।

करौ शक्रः कट्यामवनिरुदरं भाति दशनं 
गणेशस्यासन् वै क्रतुमयवपुश्चैव सकलम् ॥१६॥

अनर्व्यालङ्कारैररुण-वसनैर्भूषित-तनुः 
करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट् ।

स्मितः स्यात्तन्मध्येऽप्युदित-रविबिम्बोपम-रुचिः 
स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ॥१७॥

समन्तात्तस्यासन् प्रवरमुनिसिद्धाः सुरगणाः 
प्रशंसन्तीत्यग्रे विविधनुतिभिः साऽञ्जलिपुटाः ।

विडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै
र्गणक्रीडामोद-प्रमुद-विकटाद्यैः सहचरैः ॥१८॥

वशित्वाद्यष्टाष्टादश-दिगखिलाल्लोलमनुवाद्युतिः
 पादूः खड्‌गोऽञ्जनरसबलाः सिद्धय इमाः ।

सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया 
गणेशं सेवन्तेऽप्यतिनिकटसूपायनकराः ॥१९॥

मृगाङ्कास्या रम्भाप्रभृतिगणिका यस्य पुरतः 
सुसङ्गीतं कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।

मुदा पारोनाऽत्रेत्यनुपमपदे दोर्विगलिता 
स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥२०॥ 

हरेणाऽयं ध्यातस्त्रिपुरमथने चाऽसुरवधे 
गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।

विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे नरैः 
सिद्धौ मुक्तौ त्रिभुवनजये पुष्यधनुषा ॥२१॥

अयं सुप्रासादे सुर इव निजानन्दभुवने 
महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः ।

शिवद्वारे द्वाः स्थो नृप इव सदा भूपतिगृहे 
स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः ॥२२॥

अमुष्मिन् सन्तुष्टेट गजवदन एवापि विबुधे 
ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः ।

दयालुर्हेरम्बो न च भवति यस्मिश्च पुरुषे 
वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि ॥२३॥

वरेण्योभूशुण्डिभृगु-गुरु-कुजा-मुद्गलमुखाः 
ह्यपारास्तद्भक्ता जप-हवन-पूजा-स्तुतिपराः ।

गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं 
विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥२४॥

मृदः काश्चिद्धातोश्छद-विलिखिता वाऽपि 
दृषदः स्मृताव्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।

अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वा गणपतेः 
श्रुतः शुद्धोमर्यो भवति दुरिताद्विस्मय इति ॥२५॥

वहिर्द्वारस्योर्ध्वं गजवदन-वर्मेन्धनमयं प्रशस्तं 
वा कृत्वा विविध-कुशलैस्तत्र निहतम् । 

प्रभावात्तन्मूर्त्या भवति सदनं मङ्गलमयं त्रिलोक्या
नन्दस्तां भवति जगतो विस्मय इति ॥२६॥ 

सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो 
मूर्ति कृत्वा गणपतितिथौ ढुण्ढिसदृशीम् । 

समर्चन्त्युत्साहः प्रभवति महान् सर्वसदने 
विलोक्यानन्दस्तां प्रभवति नृणां विस्मय इति ॥२७॥

तथा होकः श्लोको वरयति महिम्नो गणपतेः कथं 
स श्लोकेऽस्मिन् स्तुत इति भवेत् संप्रपठिते ।

स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं यतो 
यस्यैकस्य स्तवनसदृशं नाऽन्यदपरम् ॥२८॥ 

गजवदन विभो यद्वर्णितं वैभवं ये त्विह 
जनुषि ममेत्थं चारु तद्दर्शयाशु । 

त्वमसि च करुणायाः सागरः कृत्स्नदाताऽप्यति 
तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥२९॥

सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानन्दं प्रतिगमनेऽप्ययं सुमार्गः । 
सञ्चिन्त्यं स्वमनसि सत्पदारविन्दं तथाप्याग्रेस्तवनफलं नतीः करिष्ये ॥३०॥

गणेशदेवस्य माहात्म्यमेतद् यः श्रावयेद् वाऽपि पठेच्च तस्य । 
क्लेशालयं यान्ति लभेच्च शीघ्रं स्त्री-पुत्र-विद्यार्थ-गृहं च मुक्तिम् ॥३१॥

इति श्रीपुष्पदन्तविरचितं गणेशमहिम्नः स्तोत्रं सम्पूर्णम् ॥८॥

श्री गणेश महिम्नः स्तोत्र का महत्व इस प्रकार है:

  • इसका नियमित पाठ करने से मन शांत होता है !
  • यह बुराई को दूर रखता है !
  • यह स्वस्थ और समृद्ध जीवन के लिए अच्छा माना जाता है !
  • भगवान गणेश को विघ्न-हर्ता कहा जाता है, इसलिए इस स्तोत्र से सभी तरह की समस्याएं दूर होती हैं !
  • अगर आप गणेश स्तोत्र से सर्वोत्तम परिणाम चाहते हैं, तो सुबह स्नान के बाद सबसे पहले इसका जाप करें !
  • गणपति की मूर्ति या तस्वीर के सामने गणेश स्तोत्र का पाठ अवश्य करना चाहिए !
  • इसका अधिकतम लाभ उठाने के लिए स्तोत्र का पाठ करने से पहले उसका हिंदी अर्थ जानना सबसे अच्छा है !
click to read 👇👇

श्री गणपति स्तव ]  [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ]  [ गणेश अष्टकं ] 

श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ] 

देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ] 

गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]

गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]

महा गणपति स्तोत्रम्‌ ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]

टिप्पणियाँ