श्री गणेश महिम्न स्तोत्रम् ! Shri Ganesh Mahimna Stotram
Shri Ganesh Mahimna Stotram |
श्रीगणेशमहिम्नः स्तोत्रम् ! Shri Ganesh Mahimna Stotram
अनिर्वाच्यं रूपं स्तवन-निकरो यत्र गणित
स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्याऽत्र महतः ।
यतो जातं विश्वं स्थितमपि सदा यत्र विलयः
स कीदृग् गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥
गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा
रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।
वदन्त्येके शक्ता जगदुदयमूलां परशिवां न
जाने किं तस्मै नम इति परंब्रह्म सकलम् ॥२॥
तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।
अजां साङ्ख्यो ब्रूते सकलगुणरूपां च सततं
प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥३॥
कथं गेयो बुद्धेः परतर इयं बाह्यसरणिर्यथा
धीर्यस्य स्यात् स च तदनुरूपो गणपतिः ।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद्
ध्वनिज्योतिर्बिन्दुर्गगनसदृशः किञ्च सदसत् ॥४॥
अनेकास्योऽपाराक्षि-करचरणोऽनन्त-हृदय
स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्नः शक्त्या विविध-गुणकर्मैक-समये
त्वसंख्यातानन्ताभिमत-फलदोऽनेकविषये ॥५॥
न यस्याऽन्तो मध्यो न च भवति चादिः सुमह
तामलिप्तः कृत्वेत्यं सकलमपि खं वत्स च पृथक् ।
स्मृतः संस्मर्तृणां सकलहृदयस्थः प्रियकरो
नमस्तस्मै देवाय च सकलवन्द्याय महते ॥६॥
गणेशाद्यं बीजं दहन-वनिता-पल्लवयुतं
मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदः ।
सबिन्दुश्चाद्यं गणकऋषिछन्दोऽस्य च निवृत्
स देवः प्राग्बीजं वियदपि च शक्तिर्जपकृताम् ॥७॥
गकारो हेरम्ब ! सगुण इति पुंनिर्गुणमयोद्विधा
ऽप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।
स चेशश्चोत्पत्ति-स्थिति-लयकरोऽयं प्रथमको
यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥८॥
गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो
णकारः कण्ठाधोजठरसदृशाकार इति च ।
अधोभागः कट्यां चरण इति हीशोऽस्य च
तनुर्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवः स्वः ॥९॥
गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं
सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् ।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं न
विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥१०॥
गणेशेत्याह्नं यः प्रवदति मुहुस्तस्य पुरतः
प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नाम्नाऽस्य भवति
प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥११॥
गणेशो विश्वेऽस्मिन् स्थित इह च विश्वं गणपतौ
गणेशो यत्रास्ते धृति-मतिरनैश्वर्यमखिलम् ।
समुक्तं नामैकं गणपतिपदं मङ्गलमयं तदे
कास्यं दृष्टः सकल-विबुधास्येक्षण-समम् ॥१२॥
बहुक्लेशैव्र्व्याप्तः स्मृत उत गणेशे च हृदये
क्षणात् क्लेशान् मुक्तो भवति सहसा वभ्रचयवत् ।
वने विद्यारम्भे युधि रिपुभये कुत्र गमने प्रवेशे
प्राणान्ते गणपतिपदं चाऽऽशु विशति ॥१३॥
गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गलनिधि
र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो ढुण्डिर्गजवदननामा शिवसुतो
मयूरेशो गौरीतनय इति नामानि पठति ॥१४॥
महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्विरुदधिः ।
कुजस्तारः शुक्रो गुरुरुडुबुधोऽगुश्च धनदो यमः
पाशी काव्यः शनिरखिलरूपो गणपतिः ॥१५॥
मुखं वह्निः पादौ हरिरपि विधाता प्रजननं रवि
नेंत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः ।
करौ शक्रः कट्यामवनिरुदरं भाति दशनं
गणेशस्यासन् वै क्रतुमयवपुश्चैव सकलम् ॥१६॥
अनर्व्यालङ्कारैररुण-वसनैर्भूषित-तनुः
करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट् ।
स्मितः स्यात्तन्मध्येऽप्युदित-रविबिम्बोपम-रुचिः
स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ॥१७॥
समन्तात्तस्यासन् प्रवरमुनिसिद्धाः सुरगणाः
प्रशंसन्तीत्यग्रे विविधनुतिभिः साऽञ्जलिपुटाः ।
विडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै
र्गणक्रीडामोद-प्रमुद-विकटाद्यैः सहचरैः ॥१८॥
वशित्वाद्यष्टाष्टादश-दिगखिलाल्लोलमनुवाद्युतिः
पादूः खड्गोऽञ्जनरसबलाः सिद्धय इमाः ।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया
गणेशं सेवन्तेऽप्यतिनिकटसूपायनकराः ॥१९॥
मृगाङ्कास्या रम्भाप्रभृतिगणिका यस्य पुरतः
सुसङ्गीतं कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।
मुदा पारोनाऽत्रेत्यनुपमपदे दोर्विगलिता
स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥२०॥
हरेणाऽयं ध्यातस्त्रिपुरमथने चाऽसुरवधे
गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे नरैः
सिद्धौ मुक्तौ त्रिभुवनजये पुष्यधनुषा ॥२१॥
अयं सुप्रासादे सुर इव निजानन्दभुवने
महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः ।
शिवद्वारे द्वाः स्थो नृप इव सदा भूपतिगृहे
स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः ॥२२॥
अमुष्मिन् सन्तुष्टेट गजवदन एवापि विबुधे
ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः ।
दयालुर्हेरम्बो न च भवति यस्मिश्च पुरुषे
वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि ॥२३॥
वरेण्योभूशुण्डिभृगु-गुरु-कुजा-मुद्गलमुखाः
ह्यपारास्तद्भक्ता जप-हवन-पूजा-स्तुतिपराः ।
गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं
विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥२४॥
मृदः काश्चिद्धातोश्छद-विलिखिता वाऽपि
दृषदः स्मृताव्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वा गणपतेः
श्रुतः शुद्धोमर्यो भवति दुरिताद्विस्मय इति ॥२५॥
वहिर्द्वारस्योर्ध्वं गजवदन-वर्मेन्धनमयं प्रशस्तं
वा कृत्वा विविध-कुशलैस्तत्र निहतम् ।
प्रभावात्तन्मूर्त्या भवति सदनं मङ्गलमयं त्रिलोक्या
नन्दस्तां भवति जगतो विस्मय इति ॥२६॥
सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो
मूर्ति कृत्वा गणपतितिथौ ढुण्ढिसदृशीम् ।
समर्चन्त्युत्साहः प्रभवति महान् सर्वसदने
विलोक्यानन्दस्तां प्रभवति नृणां विस्मय इति ॥२७॥
तथा होकः श्लोको वरयति महिम्नो गणपतेः कथं
स श्लोकेऽस्मिन् स्तुत इति भवेत् संप्रपठिते ।
स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं यतो
यस्यैकस्य स्तवनसदृशं नाऽन्यदपरम् ॥२८॥
गजवदन विभो यद्वर्णितं वैभवं ये त्विह
जनुषि ममेत्थं चारु तद्दर्शयाशु ।
त्वमसि च करुणायाः सागरः कृत्स्नदाताऽप्यति
तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥२९॥
सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानन्दं प्रतिगमनेऽप्ययं सुमार्गः ।
सञ्चिन्त्यं स्वमनसि सत्पदारविन्दं तथाप्याग्रेस्तवनफलं नतीः करिष्ये ॥३०॥
गणेशदेवस्य माहात्म्यमेतद् यः श्रावयेद् वाऽपि पठेच्च तस्य ।
क्लेशालयं यान्ति लभेच्च शीघ्रं स्त्री-पुत्र-विद्यार्थ-गृहं च मुक्तिम् ॥३१॥
इति श्रीपुष्पदन्तविरचितं गणेशमहिम्नः स्तोत्रं सम्पूर्णम् ॥८॥
श्री गणेश महिम्नः स्तोत्र का महत्व इस प्रकार है:
- इसका नियमित पाठ करने से मन शांत होता है !
- यह बुराई को दूर रखता है !
- यह स्वस्थ और समृद्ध जीवन के लिए अच्छा माना जाता है !
- भगवान गणेश को विघ्न-हर्ता कहा जाता है, इसलिए इस स्तोत्र से सभी तरह की समस्याएं दूर होती हैं !
- अगर आप गणेश स्तोत्र से सर्वोत्तम परिणाम चाहते हैं, तो सुबह स्नान के बाद सबसे पहले इसका जाप करें !
- गणपति की मूर्ति या तस्वीर के सामने गणेश स्तोत्र का पाठ अवश्य करना चाहिए !
- इसका अधिकतम लाभ उठाने के लिए स्तोत्र का पाठ करने से पहले उसका हिंदी अर्थ जानना सबसे अच्छा है !
[ श्री गणपति स्तव ] [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ] [ गणेश अष्टकं ]
[ श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ]
[ देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ]
[ गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]
[ गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]
[ महा गणपति स्तोत्रम् ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]
टिप्पणियाँ