Rahu Stotra - श्री राहु स्तोत्र

श्री राहु स्तोत्र - Rahu Stotra

राहु स्तोत्र पाठ के लाभ -सूर्य ग्रहण के दिन राहु स्तोत्र का पाठ करने से राहु शुभ परिणाम दिखाने लगता है। सूर्य ग्रहण के दिन राहु स्तोत्र का पाठ करने से राहु का दुष्प्रभाव कम होता जाता है। सूर्य ग्रहण के दिन राहु स्तोत्र का पाठ करने से ग्रहण का बुरा असर भी व्यक्ति पर नहीं पड़ता है।

Rahu Stotra - श्री राहु स्तोत्र

श्री राहु स्तोत्र - Rahu Stotra 

ओं अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः । अनुष्टुप्च्छन्दः । राहुर्देवता । श्री राहु ग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।

काश्यप उवाच ।

शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।
सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १ ॥

सर्वसम्पत्करं चैव गुह्यं स्तोत्रमनुत्तमम् ।
आदरेण प्रवक्ष्यामि सावधानाश्च शृण्वत ॥ २ ॥

राहुः सूर्यरिपुश्चैव विषज्वालाधृताननः ।
सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३ ॥

भुजगेशस्तीक्ष्णदम्ष्ट्रः क्रूरकर्मा ग्रहाधिपः ।
द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४ ॥

जप्त्वा तु प्रतिमां चैव सीसजां माषसुस्थिताम् ।
नील गन्धाक्षतैः पुष्पैर्भक्त्या सम्पूज्य यत्नतः ॥ ५ ॥

वह्निमण्डलमानीय दूर्वान्नाज्याहुतीः क्रमात् ।
तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६ ॥

हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् ।
सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७ ॥

राहो करालवदन रविचन्द्रभयङ्कर ।
तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८ ॥

सिंहिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।
सिंहवाह नमस्तुभ्यं सर्वान्रोगान्निवारय ॥ ९ ॥

कृपाणफलकाहस्त त्रिशूलिन् वरदायक ।
गरलातिगरालास्य गदान्मे नाशयाखिलान् ॥ १० ॥

स्वर्भानो सर्पवदन सुधाकरविमर्दन ।
सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११ ॥

इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।
सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२ ॥

विषान्न जायते भीतिः महारोगस्य का कथा ।
सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३ ॥

एवं पठेदनुदिनं स्तवराजमेतं
मर्त्यः प्रसन्न हृदयो विजितेन्द्रियो यः ।

आरोग्यमायुरतुलं लभते सुपुत्रान्-
सर्वे ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४ ॥

इति श्री राहु स्तोत्रम् पूर्ण !!

टिप्पणियाँ