नवग्रह मङ्गलाष्टकं - Navagraha Mangalastotram

नवग्रह मङ्गलाष्टकं - Navagraha Mangalastotram

ऐसा कहा जाता है कि आस्था, भक्ति और एकाग्रता के साथ प्रतिदिन नवग्रह स्तोत्र का पाठ करने से जीवन में आने वाली परेशानियों और कठिनाइयों से राहत मिलती है । नवग्रहों में शामिल नौ ग्रह सूर्य, चंद्रमा, मंगल, बुध, बृहस्पति, शुक्र, शनि, राहु और केतु हैं।

नवग्रह मङ्गलाष्टकं - Navagraha Mangalastotram

नवग्रह मङ्गलाष्टकं - Navagraha Mangalastotram

भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यस्सिंहपोऽर्कस्समि-
त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमास्सुमित्रास्सदा,
शुक्रो मन्दरिपुः कलिङ्गजनपश्चाग्नीश्वरौ देवते
मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मङ्गलम् ॥ १ ॥

चन्द्रः कर्कटकप्रभुस्सितनिभश्चात्रेयगोत्रोद्भव-
श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः,
षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मङ्गलम् ॥ २ ॥

भौमो दक्षिणदिक्त्रिकोणयमदिग्विन्ध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्सु गुरुश्चार्कश्शशी सौहृदः,
ज्ञोऽरिष्षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मङ्गलम् ॥ ३ ॥

सौम्यः पीत उदङ्मुखस्समिदपामार्गो त्रिगोत्रोद्भवो
बाणेशानदिशस्सुहृद्रविसुतश्शेषास्समाश्शीतगोः,
कन्यायुग्मपतिर्दशाष्टचतुरष्षण्णेत्रगश्शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मङ्गलम् ॥ ४ ॥

जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्चसिन्धुजनितश्चापोऽथ मीनाधिपः,
सूर्येन्दुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्त द्वे नव पञ्चमे शुभकरः कुर्यात्सदा मङ्गलम् ॥ ५ ॥

शुक्रोभार्गवगोत्रजस्सितरुचिः पूर्वामुखः पूर्वदिक्
पाञ्चालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुम्बरः,
इन्द्राणीमघवाबुधश्च रविजो मित्रोर्क चन्द्रावरी
षष्ठत्रिर्दशवर्जितेभृगुसुतः कुर्यात्सदा मङ्गलम् ॥ ६ ॥

मन्दः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यप-
स्स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रौ कुजेन्दूद्विषौ,
स्थानम्पश्चिमदिक्प्रजापतियमौ देवौ धनुष्यासनौ-
ष्षट्त्रिस्थश्शुभकृच्छमीरविसुतः कुर्यात्सदा मङ्गलम् ॥ ७ ॥

राहुस्सिंहलदेशपो निऋऋतिः कृष्णाङ्गशूर्पासनः
यःपैठीनसगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः,
यस्सर्पः पशुदैवतोऽखिलगतस्स्वाम्याद्विशेषप्रद
षट्त्रिस्थश्शुभकृच्च सिंहकसुतः कुर्यात्सदा मङ्गलम् ॥ ८ ॥

केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः
चित्राङ्कध्वजलाञ्छनोहिभगवान्यो दक्षिणाशामुखः,
ब्रह्माचैवतु चित्रगुप्तपतिमान्प्रीत्याधिदेवस्सदा-
षट्त्रिस्थशुभ कृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ ९ ॥

इति नवग्रह मङ्गलाष्टकं ।

ये भी पढ़ें

मंगल अष्टोत्तर शतनामावली - मंगल देवता के 108 नाम ]  [ अङ्गारक स्तोत्र ( मंगल स्तोत्र ) ] 

बुध कवच - बुध ग्रह कवच ]  [ बुध अष्टोत्तर शतनामावली | बुध के 108 नाम ] [ मंगल देवता के 108 नाम ]

शनि सहस्त्रनामावली ] [ श्री शनैश्चर सहस्रनाम स्तोत्र ] [ नवग्रह चालीसा ] [ नवग्रह मङ्गलाष्टकं ] 

श्री शुक्र स्तोत्र ] [ नवग्रह सूक्तम् ] [ श्री चन्द्र स्तोत्र ] [ श्री चन्द्र कवच ] [ श्री राहु स्तोत्र ]

नवग्रह पीड़ाहर स्तोत्र ] [ शनि देव के 108 नाम ] [ श्री राहु अष्टोत्तरशतनामावली ] 

टिप्पणियाँ