महा गणपति स्तोत्रम्‌ ! Maha Ganapathi Stotram

महागणपतिस्तोत्रम् ! Maha Ganapathi Stotram

महागणपति स्तोत्र, भगवान गणेश को समर्पित एक स्तोत्र है. शास्त्रों के मुताबिक, इस स्तोत्र का नियमित पाठ करने से कई फ़ायदे होते हैं: कर्ज़ से मुक्ति मिलती है, मन की शांति मिलती है, धन संबंधी समस्याएं दूर होती हैं, सुख-समृद्धि की प्राप्ति होती है ! धार्मिक मान्यता है कि भगवान गणेश की पूजा करने से जीवन की परेशानियां दूर होती हैं. उन्हें विघ्नहर्ता, विद्यादाता, और धन-संपत्ति देने वाला माना जाता है. साधक बुधवार के दिन श्रद्धाभाव से भगवान गणेश की पूजा करते हैं और उन्हें दूर्वा और मोदक चढ़ाते हैं. अगर आप आर्थिक तंगी से परेशान हैं, तो विघ्नराज संकष्टी चतुर्थी के दिन पूजा के समय ऋणमोचन महागणपति स्तोत्र का पाठ करना चाहिए !

महा गणपति स्तोत्रम्‌ ! Maha Ganapathi Stotram

महा गणपति स्तोत्रम्‌ ! Maha Ganapathi Stotram

योगं योगविदां विधूत-विविध व्यासङ्ग-शुद्धाशय-
प्रादुर्भूत - सुधारस प्रसृमर ध्यानास्पदाध्यासिनाम् ।

आनन्दप्लवमान बोधमधुरा ऽऽमोदच्छटामेदुरं
तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥१॥

तारश्री-परशक्तिकामरसुधा-रूपानुगं यं विदु-
स्तस्मै स्यात् प्रणतिर्गुणाधिपतये यो रागिणाऽभ्यर्थ्यते ।

'आमन्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन् 
मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥२॥

कल्लोलाञ्चल चुम्बिताम्बुद - तताविक्षुद्रवाम्भोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।

मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे
षट्‌कोणाकलित त्रिकोणरचना सत्कीर्णकेऽमुं भजे ॥३॥

चक्रपास रसाल कार्मुक गदा सद्बीजपूरद्विज-
ब्रीह्यग्रोत्पल पाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् ।

आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद् भूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥४॥

दानाम्भः परिमेदुर प्रसमर व्यालम्बिरोलम्लभृत्
सिन्दूरारुण- गण्डमण्डलयुग व्याजात् प्रशस्तिद्वयम् ।

त्रैलोक्येष्ट-विधानवर्णसुभगं यः पद्मरागोपमं
धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥५॥

भ्राम्यन् मन्दरघूर्णनापरवश क्षीराब्धिवीचिच्छटा-
सच्छायाश्चल चामर व्यतिकर श्रीगर्वसर्वङ्कषाः ।

दिक्कान्ताघन सारचन्दनरसा साराश्रयान्तां मनः
स्वच्छन्दप्रसर प्रलिप्तवियतो हेरम्बदन्तत्विषः ॥६॥

मुक्ताजालकरम्बित प्रविकसन् - माणिक्यपुञ्जच्छटा-
कान्ताः कम्बुकदम्ब चुम्बितघनाम्भोज प्रवालोपमाः ।

ज्योत्स्नापूर तरङ्ग मन्थरतरत् सन्ध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥७॥

शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्
नानारत्नचयेन साधकजनान् सम्भावयन् कोटिशः ।

दानामोद - विनोदलुब्ध मधुप प्रोत्सारणाविर्भवत्
कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥८॥

हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।

न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तथा दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया देव्या धरण्या सह ॥९॥

पश्चात् पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले 
बिभ्रत्या सममैक्षवं धनुरिपून् पौष्यान् वहन् पञ्च च।

वामे चक्रगदाधरः स भगवान् क्रीडः प्रियङ्गोस्तले 
हस्तोद्यच्छकशालिमञ्जरिकया देव्या धरण्या सह ॥१०॥

षट्‌कोणाश्रिषु षट्सु खड्गजमुखाः पाशाङ्‌कुशाभीवरान् 
बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्म-पुञ्जत्विषः ।

आमोदः पुरतः प्रमोदसुमुखौ तं चाऽभिष्टतो दुर्मुखः 
पश्चात् पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥११॥

आमोदादिगणेश्वर प्रियतमास्तत्रैव नित्यं स्थिताः
कान्ताश्लेषरसज्ञ मन्थरदृशः सिद्धिः समृद्धिस्ततः ।

कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते 
साऽन्या याऽपि मदद्रवा तदपरा द्राविण्यतः पूजिताः ॥१२॥

आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ 
वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी।

अङ्गान्यत्वथ मातरश्च परितः शुक्रादयोऽब्जाश्रया- 
स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥१३॥

इत्थं विष्णु-शिवादि-तत्त्वतनवे श्रीवक्रतुण्डाय हूं- 
काराक्षिप्त - समस्तदैत्य पृतनाव्राताय दीप्तत्विषे ।

आनन्दैक रसावबोधलहरी विध्वस्तसर्वोर्मये सर्वत्र 
प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥१४॥

सेवाहेवाकिदेवा - सुरनरनिकर स्फार कोटीर - 
कोटी- कोटिव्याटीकमान द्युमणिसममणि - 
श्रेणिभावेणिकानाम् । राजन्नीराजनश्रीमुखचरणनख 
द्योतविद्योतमानः श्रेयः स्थेयः स देयान् मम विमलदृशोबन्धुर-सिन्धुरास्यः ॥१५॥

एतेन प्रकटरहस्यमन्त्रमाला-गर्भेण स्फुटतरसंविदा स्तवेन । 
यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥१६॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीराघवचैतन्यविरचितंमहागणपतिस्तोत्रं समाप्तम् ॥

ये भी पढ़ें:-

श्री गणपति स्तव ]  [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ]  [ गणेश अष्टकं ] 

श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ] 

देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ] 

गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]

गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]

महा गणपति स्तोत्रम्‌ ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]

टिप्पणियाँ