Ketu Stotram - श्री केतु स्तोत्र

श्री केतु स्तोत्र - Ketu Stotram

माना जाता है कि केतु भक्त के परिवार को समृद्धि दिलाता है, सर्पदंश या अन्य रोगों के प्रभाव से हुए विष के प्रभाव से मुक्ति दिलाता है। ये अपने भक्तों को अच्छा स्वास्थ्य, धन-संपदा व पशु-संपदा दिलाता है। मनुष्य के शरीर में केतु अग्नि तत्व का प्रतिनिधित्व करता है।

Ketu Stotram - श्री केतु स्तोत्र 

श्री केतु स्तोत्र - Ketu Stotram

अस्य श्री केतुस्तोत्रमन्त्रस्य वामदेव ऋषिः । अनुष्टुप्छन्दः । केतुर्देवता । श्री केतु ग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।
गौतम उवाच ।

मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।
सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १ ॥

सूत उवाच ।

शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥ २ ॥

आद्यः करालवदनो द्वितीयो रक्तलोचनः ।
तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३ ॥

पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
सप्तमो हिमगर्भश्च धूम्रवर्णोष्टमस्तथा ॥ ४ ॥

नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।
एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५ ॥

द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६ ॥

नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७ ॥

कुलुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥ ८ ॥

नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९ ॥

स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।
ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १० ॥

केतोः करालवक्त्रस्य प्रतिमां वस्त्रसम्युताम् ।
कुम्भादिभिश्च सम्युक्तां चित्रातारे प्रदापयेत् ॥ ११ ॥

दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२ ॥

मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३ ॥

इति केतु स्तोत्र सम्पूर्णम् ।

ये भी पढ़ें

मंगल कवच ]   [ गुरु - बृहस्पति कवच ] [ श्री बुध स्तोत्रम् ] [ श्री शनि वज्रपंजर कवच ] [ श्री राहु कवचम ] 

नवग्रह कवच ] [ नवग्रह स्तोत्रम् ]  [ श्री केतु कवच ]  [ ऋण मोचक मंगल स्तोत्र ]  [ श्री केतु स्तोत्र ]

बृहस्पति अष्टोत्तर शतनामावली - बृहस्पति के 108 नाम ]  गुरु - बृहस्पति चालीसा ]  

गुरु - बृहस्पति स्तोत्र ]  श्री केतु अष्टोत्तरशतनामावली - केतु के 108 नाम  ]

टिप्पणियाँ