गणेश मानस पूजा ! Ganesh Manas Puja

गणेश मानस पूजा ! Ganesh Manas Puja

गणेश जीएक हिंदू देवता जिसका सिर हाथी का और शरीर मानव का है. उन्हें अक्सर चार भुजाओं, एक पॉट बेली और एक टूटे हुए दांत के साथ चित्रित किया गया है। गणेश शिव और पार्वती के पुत्र और युद्ध के देवता कार्तिकेय के भाई हैं। वह लेखकों, छात्रों, यात्रियों और वाणिज्य के संरक्षक हैं।
गणेश को बाधाओं को दूर करने वाले और शुरुआत के देवता के रूप में जाना जाता है। नए उद्यमों और पूजा की शुरुआत में उनका आह्वान किया जाता है, और वे बुद्धिजीवियों, बैंकरों, लेखकों और शास्त्रियों के संरक्षक भी हैं। गणेश को सौभाग्य लाने वाला भी माना जाता है और उन्हें बुद्धि और ज्ञान के देवता के रूप में सम्मानित किया जाता है गणेश का हाथी दांत बौद्धिक शक्ति, अनुकूलनशीलता और दक्षता का प्रतीक है। उनके नाम का अर्थ है "लोगों का भगवान" और "गणों का भगवान"। उनका वाहन बड़ा भारतीय बैंडिकूट चूहा है, जो कि वह जो चाहता है उसे पाने के लिए किसी भी चीज़ पर काबू पाने की उसकी क्षमता का प्रतीक है।

Ganesh Manas Puja

गणेश मानस पूजा ! Ganesh Manas Puja

गृत्समद उवाच 

विघ्नेशवीर्याणि विचित्रकाणि बन्दीजनैर्मागधकैः स्मृतानि । 
श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मर्जगन्मङ्गलकं कुरुष्व ॥१॥

 एवं मया प्रार्थित-विघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । 
तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥२॥ 

शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धमेवम् । 
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥३॥ 

द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोद समोदकाद्यैः । 
सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥४॥ 

रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च । 
तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि ॥५॥ 

सिद्धया च बुद्धया सह विघ्नराज! पाद्यं कुरु प्रेमभरेण सर्वैः । 
सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥६॥ 

ततः सुवस्त्रेण गणेशपादौ सम्प्रोक्ष्य दूर्वादिभिरर्चयामि । 
चित्तेन भावप्रिय दीनबन्धो मनो विलीनं कुरु ते पदाब्जे ॥७॥ 

कर्पूर-एलादि-सुवासितं तु सुकल्पितं तोयमथो गृहाण । 
आचम्य तेनैव गजानन ! त्वं कृपाकटाक्षेण विलोकयाशु ॥८॥

प्रवाल-मुक्ताफल-हारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन । 
अनर्घ्यमर्थ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥९॥ 

सौधं त्रियुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण । 
पुनस्तथाऽऽचम्य विनायकं त्वं भक्ताश्च भक्तेश सुरक्षयाशु ॥१०॥ 

सुवासितं चम्पक-जातिकाद्यैस्तैलं मया कल्पितमेव ढुण्ढे । 
गृहाण तेन प्रविमर्दयामि सर्वाङ्गमेवं तव सेवनाय ॥११॥

ततः सुखोष्णेन जलेन चाऽहमनेकतीर्थाहृतकेन ढुण्ढिम् । 
चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥१२॥ 

ततः पयः स्नानमचिन्त्यभावं गृहाण तोयस्य तथा गणेश । 
पुनर्दधिस्नानमनामयत्वं चित्तेन दत्तं च जलस्य चैवम् ॥१३॥ 

ततो घृतस्नानमपारवन्ध सुतीर्थजो विघ्नहर प्रसीद । 
गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥१४॥ 

सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे । 
ततो जलस्नानमघापहर्तृ विघ्नेश मायां हि निवारयाशु ॥१५॥ 

सुदक्षपङ्कस्तमथो गृहाण स्नानं परेशाधिपते ततश्च । 
कौमण्डलीसम्भवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु ॥१६॥ 

ततस्तु सूक्तैर्मनसा गणेशं सम्पूज्य दूर्वादिभिरल्पभावैः । 
अपारकैर्मण्डलभूतब्रह्मणस्पत्यादिकेस्तं ह्यभिषेचयामि ॥१७॥ 

ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् । 
ततो विशुद्धेन जलेन ढुण्ढे ह्याचान्तमेवं कुरु विघ्नराज ॥१८॥

अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घमौल्ये मनसा मया ते । 
दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनाश्च रक्ष ॥१९॥ 

आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं सुखमुत्तरीयम् । 
गृहाण भक्तप्रतिपालक त्वं नमो यथा तारकसंयुतं तु ॥२०॥ 

यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । 
भावेन दत्तं गुणनाथ तत्त्वं गृहाण भक्तोद्धरकारणाय ॥२१॥ 

आचान्तमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुण्ढे । 
पुनश्च कौमण्डलकेन पाहि विश्वं प्रभो खेलकरं सदा ते ॥२२॥ 

उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् । 
सर्वाङ्गसंलेपनमादराद् वै कुरुष्व हेरम्ब च तेन पूर्णम् ॥२३॥

सहस्त्रशीर्षं मनसाश्रयं त्वद्दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥२४।

विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥२५॥

शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कझुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥२६॥

सुवर्णरत्नैश्च युतानि ढुण्ढे सदैकदन्ताभरणानि कल्प्य ।
गृहाण चूडाकृतये परेश दतानि दन्तस्य च शोभनार्थम् ॥२७॥

रत्नैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य ।
सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥२८॥

विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् ।
तथाऽङ्गुलीष्वाङ्‌गुलिकं गणेश चित्तेन संशोभय तत्परेश ॥२९॥

विचित्ररत्नैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि च बाहुषु त्वम् ॥३०॥

प्रवाल-मुक्ताफल-रत्नजांस्त्वं सुवर्णसूत्रैश्च गृहाण कण्ठे।
चित्तेन दत्ता विविधाश्च माला उरोदरे शोभय विघ्नराज ॥३१॥

चन्द्रं ललाटे गणनाथ पूर्ण वृद्धि क्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते भक्तप्रियत्वं प्रकटीकुरुष्व ॥३२॥

चिन्तामणि चिन्तितदं परेश हृद्देशगं ज्योतिमयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च विघ्नेश दीनानथ पालयस्व ॥३३॥

नाभौ फणीशं च सहस्त्रशीर्षं संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥३४॥

विघ्नेश ज्योतिर्गणदीपनं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥३५॥

हेरम्ब ते रत्नसुवर्णयुक्ते सुनूपुरे मंजिरके तथैव ।
सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६॥

इत्यादि-नानाविध-भूषणानि तवेच्छया मानसकल्पितानि ।
सम्भूषयाम्येव त्वदंकेषु विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७॥

सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त गृहाण ते त्वंगविलेपनार्थम् ॥ ३८॥

लिप्तेषु वैचित्र्यमथाष्टगन्धैरंगेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव भाले ॥ ३९॥

घृतेन वै कुंकुमकेन रक्तान् सुतंडुलांस्ते परिकल्पयामि ।
भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४०॥

गृहाण भो चम्पकमालतीनि जलपंकजानि स्थलपंकजानि ।
चित्तेन दत्तानि च मल्लिकादि पुष्पाणि नानाविधवृक्षजानि ॥ ४१॥

पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२॥

दूर्वांकुरान् वै मनसा प्रदत्तांस्त्रिपंचपत्रैर्युतकांश्च स्निग्धान ।
गृहाण विघ्नेश्वर संख्यया त्वं हीनाश्च सर्वोपरि वक्रतुण्ड ॥ ४३॥

दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४॥

दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-तैलादि-संभूतममोघदृष्टे ॥ ४५॥

भोज्यं च लेह्यं गणराज पेयं चोष्यं च नानाविध-षड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिपते महात्मन् ॥ ४६॥

सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७॥

ततः करोद्वर्तनकं गृहाण सौगन्ध्युक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८॥

पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते सम्प्रोंछनं हस्तमुखेकरोमि ॥ ४९॥

द्राक्षादि-रम्भाफल-चूतकानि खार्जूर-कार्कन्धुक-दाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुण्ढे ॥ ५०॥

पुनर्जलेनैव करादिकं ते संक्षालयेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१॥

अष्टांगयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुण्डविशोधनार्थम् ॥ ५२॥

ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्त-वस्त्रैरनर्घ्य-संछादितके प्रसीद ॥ ५३॥

ततस्त्वदीयावरणं परेश सम्पूजयेऽहं मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४॥

गृहाण लम्बोदर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् ।
सौवर्ण-मुद्रादिक-मुख्यभावां, पाहि प्रभो विश्वमिदं गणेश ॥। ५५॥

राजोपचारान् विविधान् गृहाण हस्त्यश्व-छत्रादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसख्यान् स्थिरजंगमांस्ते ॥ ५६॥

दानाय नानाविधरूपकांस्ते गृहाण दत्तान् मनसा मया वै ।
पदार्थभूतान् स्थिर-जंगमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७॥

मन्दारपुष्पाणि शमीदलानि दूर्वांकुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ ५८॥

ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि ।
सुवासितं वस्तुसुवासभूतैर्गृहाण ब्रह्मेश्वर-शोभनार्थम् ॥ ५९॥

ततः शुकाद्याः शिव-विष्णुमुख्या इन्द्रादयः शेषमुखास्तथाऽन्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥६०॥

वामाङ्ग‌के भक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥६१॥

गणेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेशा मायासु सांख्यप्रदचित्तरूपा ॥६२॥

प्रमोदमोदाः खलु पृष्ठभागे गणेश्वरं भावयुतो भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तस्य पुरो भजन्ते ॥६३॥

गन्धर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ताच्छत्रुस्तथा ह्यप्सरसो विचित्रम् ॥६४॥

इत्यादि-नानाविध-भावयुक्तैः संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु निरञ्जनं वै करोमि नानाविधदीपयुक्तम् ॥६५॥

चतुर्भुजं पाशधरं गणेशं तथाऽङ्‌कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं त्वभयङ्करं तं महोदरं चैकरदं गजास्यम् ॥६६॥

सर्पोपवीतं गुणकर्णधारं विभूतिभिः सेवितपादपद्मम् ।
ध्याये गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥६७॥

ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् ।
असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥६८॥

आरार्तिकां कर्पूरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लम्बोदर तां गृहाण ह्यज्ञानध्वान्तौघहरा निजानाम् ॥६९॥

वेदेषु वैघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥७०॥

अपारवृत्त्या स्तुतिमेकदन्तं गृहाण चित्तेन कृतां गणेश ।
युक्तं श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥७१॥

प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः ।
संख्याविहीना विविधस्वरूपा भक्तान् सदा रक्ष भवार्णवाद् वै ॥७२॥

नतिं ततो विघ्नपते गृहाण साष्टाङ्ग‌काद्या विविधस्वरूपाम् ।
संख्याविहीनां मनसा कृतां ते सिद्धया च बुद्धया परिपालयाशु ॥७३॥

न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमन्ते मनसा गृहाण ।
दूर्वा‌कुरान् विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥७४॥

क्षमस्व विघ्नाधिपते मदीयान् सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व सम्प्रार्थयामि मनसा गणेश ॥७५॥

ततः प्रसन्नेन गजाननेन दत्तं प्रसादं शिरसाऽभिवन्द्य ।
स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥

उत्थाय विघ्नेश्वर एव तस्मादतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥७७॥

सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावैर्भक्तेर्गणेशस्य च खेलयामि ॥७८॥

एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥७९॥

गणेशपादोदकपानकं च द्युच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्य-सन्धारणकं सुभोज्यी लम्बोदरस्यास्तु हि मुक्तशेषम् ॥८०॥

यद्यत्करोम्येव तदेव दीक्षा गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥८१॥

ततस्तु शय्यां परिकल्पयामि मन्दार-कूर्पासक-वस्त्रयुक्ताम् ।
सुवास-पुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज ॥८२॥

सिद्धया च बुद्धया सहितं गणेश सुनिद्रितं वीक्ष्य तथाऽहमेव ।
गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥

एतादृशं सौख्यमयोघशक्ते देहि प्रभो मानसजं गणेशम् । 
मह्यं च तेनैव कृतार्थरूपो भवामि भक्त्या रसलालसोऽहम् ॥८४

गार्ग्य उवाच

एवं नित्यं महाराज गृत्समादो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५॥

य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६॥

श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७॥

यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८॥

यद्यदिच्छति तत्तद् वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥८८॥ 

इति श्रीमदान्त्ये मौद्गल्ये गणेशमानसपूजा समाप्ता ॥

ये भी पढ़ें:-

श्री गणपति स्तव ]  [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ]  [ गणेश अष्टकं ] 

श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ] 

देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ] 

गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]

गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]

महा गणपति स्तोत्रम्‌ ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]

टिप्पणियाँ