श्री चन्द्र स्तोत्र - Chandra Stotra

श्री चन्द्र स्तोत्र -  Chandra Stotra

इसकी शीतल किरणें हमें शांति और धैर्य सिखाती हैं। चंद्र स्तोत्र का दैनिक रूप से पाठ करना एक भक्ति क्रिया है। माना जाता है कि चंद्रमा का संबंध मन से है। इस स्तोत्र का पाठ कर हम चंद्रमा के दिव्य गुणों का ध्यान करते हैं और अपने मन को शांत व एकाग्र करने की कोशिश करते हैं।

श्री चन्द्र स्तोत्र -  Chandra Stotra

श्री चन्द्र स्तोत्र -  Chandra Stotra

ध्यानम्

श्वेताम्बरान्विततनुं वरशुभ्रवर्णम् ।
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ॥

दोर्भ्यां धृताभयवरं वरदं सुधांशुम् ।
श्रीवत्समौक्तिकधरं प्रणमामि नित्यम् ॥

वासुदेवस्य नयनं शङ्करस्य विभूषणम् ।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥

श्वेतच्छत्रधरं वन्दे सर्वाभरणभूषितम् ।
आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशगश्च ।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे गदाधरोनो वतु रोहिणीशः ॥

चन्द्रं नमामि वरदं शङ्करस्य विभूषणम् ।
कलानिधिं कान्तिरूपं केयूरमकुटोज्ज्वलम् ॥

वरदं वन्द्यचरणं वासुदेवस्य लोचनम् ।
सर्वलोकासेचनकं चन्द्रं तं प्रणतोस्म्यहम् ॥

सर्वञ्जगज्जीवयति सुधारसमयैः करैः ।
सोम देहि ममारोग्यं सुधापूरितमण्डल ।

राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः ।
ओषधीनां चाऽधिपतिः रक्षमां रजनीपते ॥

कल्याणमूर्ते वरद करुणारसवारिधे ।
कलशोदधिसञ्जातकलानाथ कृपां कुरु ॥

क्षीरार्णवसमुद्भूत चिन्तामणि सहोद्भव ।
कामितार्थान् प्रदेहि त्वं कल्पद्रुम सहोदर ॥

श्वेताम्बरः श्वेतविभूषणाढ्यः ।
गदाधरः श्वेतरुचिर्द्विबाहुः ॥

चन्द्रः सुधात्मा वरदः किरीटी ।
श्रेयांसि मह्यं प्रददातु देवः ॥

क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
सर्वसम्पदमाप्नोति स्तोत्रपाठान्नसंशयः ॥

इदं निशाकरस्तोत्रम् यः पठेत्सततं नरः ।
उपद्रवात्समुच्येत नात्रकार्या विचारणा ॥

!! इति श्री चन्द्र स्तोत्र पूर्ण !!

टिप्पणियाँ