अष्टोत्तरशत नामक सूर्य स्तोत्र में सूर्य के 108 नामों का उल्लेख मिलता है,Ashtottarashat Naamak Surya Stotra Mein Surya Ke 108 Naamon Ka Ullekh Milata Hai
अष्टोत्तरशत नामक सूर्य स्तोत्र में सूर्य के 108 नामों का उल्लेख मिलता है (Ashtottarashat Naamak Surya Stotra )
Ashtottarashat Naamak Surya Stotra Mein Surya Ke 108 Naamon Ka Ullekh Milata Hai |
- ध्यानम्
ध्येयः सदा सवित्मण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः !
केयुरावन् मकरकुंडलावन कीर्ति हरि हिरण्मयवपुर्धतशंखचक्रः !!
अष्टोत्तरशत नामक सूर्य स्तोत्र (Ashtottarashat Naamak Surya Stotra)
- धौम्य उवाच
सूर्योअर्यमा भगस्त्वष्टा पूषार्क सविता रविः।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ।।
प्रथिव्यापश्च तेजश्च खं वायुश्च परायणं।
सोमो बृहस्पतिः शुक्रो बुधोअंगारकः ।।
इन्द्रो विवस्वान दीप्तांशुः शुचिः शौरिः शनैश्चरः।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणौ यमः ।।
वैद्युतो जाठरश्चाग्निरैंधनस्तेजसां पतिः।
धर्मध्वजो वेदकर्ता वेदांगों वेदवाहनः ।।
कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः।
कला काष्ठा मुहूर्त्ताश्च क्षपा यामस्तथा क्षणः ।।
संवत्सरकरोअश्वत्थः कालचक्रो विभावसुः।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ।।
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः।
वरुणः सागरोंशश्च जीमूतो जीवनोरिहा ।।
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः।
स्त्रष्ठा संवर्तको वहिनः सर्वस्यादिरलोलुपः ।।
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।
जयो विशालो वरदः सर्वधातुनिषेचिता ।।
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः।
धन्वन्तरिर्धूमकेतुरादिदेवो दिते सुतः ।।
द्वादशात्मारविन्दाक्षः पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।।
देहकर्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ।।
एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः।
नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयंभुवा ।।
सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्।
वरकनकहुताशनप्रभम प्रणिपतितोस्मि हिताय भास्करं ।।
सूर्योदये यः सुसमाहिताः पठेत् स पुत्रदारान धन रत्न संचयान।
लभते जातिस्मरतां नरः सदा धृतिं च मेधा च स विन्दते पुमान् ।।
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुद्धमानः समाहितः !
विमुच्यते शोकदवाग्निसागरल्लभेता कामां मनसा यथेपसीतान् !!
!! इति श्री सूर्याष्टोत्तारशतनामस्तोत्रं सम्पूर्णम् !!
यहाँ भी पढ़े क्लिक कर के-
सूर्य अष्टोत्तरशत नामावली (Ashtottarashat Naamak Surya Stotra Naam )
- ॐ अरुणाय नमः ।
- ॐ शरण्याय नमः ।
- ॐ करुणारससिन्धवे नमः ।
- ॐ असमानबलाय नमः ।
- ॐ आर्तरक्षकाय नमः ।
- ॐ आदित्याय नमः ।
- ॐ आदिभूताय नमः ।
- ॐ अखिलागमवेदिने नमः ।
- ॐ अच्युताय नमः ।
- ॐ अखिलज्ञाय नमः ।। 10 ।।
- ॐ अनन्ताय नमः ।
- ॐ इनाय नमः ।
- ॐ विश्वरूपाय नमः ।
- ॐ इज्याय नमः ।
- ॐ इन्द्राय नमः ।
- ॐ भानवे नमः ।
- ॐ इन्दिरामन्दिराप्ताय नमः ।
- ॐ वन्दनीयाय नमः ।
- ॐ ईशाय नमः ।
- ॐ सुप्रसन्नाय नमः ।। 20 ।।
- ॐ सुशिलाय नमः ।
- ॐ सुवर्चसे नमः ।
- ॐ वसुप्रदाय नमः ।
- ॐ वसवे नमः ।
- ॐ वासुदेवाय नमः ।
- ॐ उज्ज्वलाय नमः ।
- ॐ उग्ररूपाय नमः ।
- ॐ ऊर्ध्वगाय नमः ।
- ॐ विवस्वते नमः ।
- ॐ उद्यत्किरणजालाय नमः ।। 30 ।।
- ॐ हृषीकेशाय नमः ।
- ॐ ऊर्जस्वलाय नमः ।
- ॐ वीराय नमः ।
- ॐ निर्जराय नमः ।
- ॐ जयाय नमः ।
- ॐ ऊरुद्वयाभावरूपयुक्तसारथये नमः ।
- ॐ ऋषिवन्द्याय नमः |
- ॐ रुग्धन्त्रे नमः ।
- ॐ ऋक्षचक्रचराय नमः ।
- ॐ ऋजुस्वभावचित्ताय नमः ।। 40 ।।
- ॐ नित्यस्तुत्याय नमः ।
- ॐ ऋकारमातृकावर्णरूपाय नमः ।
- ॐ ॐ उज्ज्वलतेजसे नमः ।
- ॐ ऋक्षाधिनाथमित्राय नमः ।
- ॐ पुष्कराक्षाय नमः ।
- ॐ लुप्तदन्ताय नमः ।
- ॐ शान्ताय नमः ।
- ॐ कान्तिदाय नमः ।
- ॐ घनाय नमः ।
- ॐ कनत्कनकभूषाय नमः ।। 50 ।।
- ॐ खद्योताय नमः |
- ॐ लूनिताखिलदैत्याय नमः ।
- ॐ सत्यानन्दस्वरूपिणे नमः ।
- ॐ अपवर्गप्रदाय नमः ।
- ॐ आर्तशरण्याय नमः ।
- ॐ एकाकिने नमः ।
- ॐ भगवते नमः ।
- ॐ सृष्टिस्थित्यन्तकारिणे नमः ।
- ॐ गुणात्मने नमः ।
- ॐ घृणिभृते नमः ।। 60 ।।
- ॐ बृहते नमः ।
- ॐ ब्रह्मणे नमः ।
- ॐ ऐश्वर्यदाय नमः ।
- ॐ शर्वाय नमः ।
- ॐ हरिदश्वाय नमः ।
- ॐ शौरये नमः ।
- ॐ दशदिक्सम्प्रकाशाय नमः ।
- ॐ भक्तवश्याय नमः ।
- ॐ ओजस्कराय नमः ।
- ॐ जयिने नमः ।। 70 ।।
- ॐ जगदानन्दहेतवे नमः ।
- ॐ जन्ममृत्युजराव्याधिवर्जिताय नमः ।
- ॐ उच्चस्थान समारूढरथस्थाय नमः ।
- ॐ असुरारये नमः ।
- ॐ कमनीयकराय नमः ।
- ॐ अब्जवल्लभाय नमः ।
- ॐ अन्तर्बहिः प्रकाशाय नमः ।
- ॐ अचिन्त्याय नमः ।
- ॐ आत्मरूपिणे नमः ।
- ॐ अच्युताय नमः ।। 80 ।।
- ॐ अमरेशाय नमः ।
- ॐ परस्मै ज्योतिषे नमः ।
- ॐ अहस्कराय नमः ।
- ॐ रवये नमः ।
- ॐ हरये नमः ।
- ॐ परमात्मने नमः ।
- ॐ तरुणाय नमः ।
- ॐ वरेण्याय नमः ।
- ॐ ग्रहाणांपतये नमः ।
- ॐ भास्कराय नमः । । 90 ।।
- ॐ आदिमध्यान्तरहिताय नमः ।
- ॐ सौख्यप्रदाय नमः ।
- ॐ सकलजगतांपतये नमः ।
- ॐ सूर्याय नमः ।
- ॐ कवये नमः ।
- ॐ नारायणाय नमः ।
- ॐ परेशाय नमः ।
- ॐ तेजोरुपाय नमः ।
- ॐ श्रीं हिरण्यगर्भाय नमः ।
- ॐ ह्रीं सम्पत्कराय नमः ।। 100 ।।
- ॐ ऐं इष्टार्थदाय नमः ।
- ॐ अनुप्रसन्नाय नमः ।
- ॐ श्रीमते नमः ।
- ॐ श्रेयसे नमः ।
- ॐ भक्तकोटिसौख्यप्रदायिने नमः ।
- ॐ निखिलागमवेद्याय नमः !
- ॐ नित्यानन्दाय नमः ।
- ॐ सूर्याय नमः ।। 108 ।।
यहाँ भी पढ़े क्लिक कर के-
टिप्पणियाँ