अग्नि पुराण - उनहत्तरवाँ अध्याय ! Agni Purana - 69 Chapter !

अग्नि पुराण - उनहत्तरवाँ अध्याय ! Agni Purana - 69 Chapter !

अग्निपुराण ६९ अध्याय  स्नपनोत्सव-विधि-कथन' नामक  का वर्णन , स्नास्नपनोत्सवके -

अग्नि पुराण - उनहत्तरवाँ अध्याय ! Agni Purana - 69 Chapter !

अग्नि पुराण - उनहत्तरवाँ अध्याय ! Agni Purana - 69 Chapter !

अग्निर् उवाच
ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं ।
प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् ॥००१॥

कुर्याद् ध्यानार्चनं होमं हरेरादौ च कर्मसु ।
सहस्रं वा शतं वापि होमयेत् पूर्णया सह ॥००२॥

स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् ।
अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् ॥००३॥

चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्1 ।
मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् ॥००४॥

शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च ।
कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद् बुधः ॥००५॥

पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् ।
अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद् घटं ॥००६॥

यवव्रीहितिलांश् चैव नीवरान् श्यामकान् क्रमात् ।
कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च ॥००७॥

ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् ।
पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां ॥००८॥

जम्बूशमीकपित्थानां त्वक्कषायैर् घटाष्टकं ।
आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् ॥००९॥

गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च ।
तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके ॥०१०॥

याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् ।
नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् ॥०११॥

नारिकेलं न्यसेत् पूगं दाडिमं पनसं फलं ।
नैरृते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् ॥०१२॥

कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् ।
मल्लिकामथ पुन्नागं करवीरं महोत्पलं ॥०१३॥

पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् ।
नादयेमथ सामुद्रं सारसं कौपमेव च ॥०१४॥

वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।
उदकान्यथ वायव्ये नवके कदलीफलं ॥०१५॥

सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां ।
विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् ॥०१६॥

पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् ।
पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं ॥०१७॥

लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् ।
सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः ॥०१८॥

चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् ।
घनसारं1 तथा शीर्षं पूर्वादौ रत्नमेव च ॥०१९॥

घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः ।
गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् ॥०२०॥

बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः ।
देवैश् च मुनिभिर्भूपैर् देवं2 संस्थाप्य चेश्वराः ॥०२१॥

बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् ।
अष्टोत्तरसहस्रेण घटानां सर्वभाग् भवेत् ॥०२२॥

यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् ।
गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् ॥०२३॥

इत्यादिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमोऽध्यायः ॥

अग्नि पुराण -  उनहत्तरवाँ अध्याय !-हिन्दी मे -Agni Purana - 69 Chapter!-In Hindi

अग्निदेव कहते हैं - ब्रह्मन् ! अब मैं स्नपनोत्सवका विस्तारपूर्वक वर्णन करता हूँ। प्रासादके सम्मुख मण्डपके नीचे मण्डलमें कलशोंका न्यास करे। प्रारम्भकालमें तथा सम्पूर्ण कर्मोंको करते समय भगवान् श्रीहरिका ध्यान, पूजन और हवन करे। पूर्णाहुतिके साथ हजार या सौ आहुतियाँ दे। फिर स्नान द्रव्योंको लाकर कलशोंका विन्यास करे। कण्ठसूत्रयुक्त कुम्भोंका अधिवासन करके मण्डलमें रखे ॥ १-३ ॥
चौकोर मण्डलका निर्माण करके उसे ग्यारह रेखाओंद्वारा विभाजित कर दे। फिर पार्श्वभागकी एक रेखा मिटा दे। इस तरह उस मण्डलमें चारों दिशाओंमें नौ-नौ कोष्ठकोंकी स्थापना करके उनको पूर्व आदिके क्रमसे शालिचूर्ण आदिसे पूरित करे। फिर विद्वान् मनुष्य कुम्भमुद्राकी रचना करके पूर्वादि दिशाओंमें स्थित नवकमें कलश लाकर रखे। पुण्डरीकाक्ष-मन्त्रसे उनमें दर्भ डाले। सर्वरत्नसमन्वित जलपूर्ण कुम्भको मध्यमें विन्यस्त करे। शेष आठ कुम्भोंमें क्रमशः यय, व्रीहि, तिल, नीवार, श्यामाक, कुलत्थ, मुद्ग और श्वेत सर्षप डालकर आठ दिशाओंमें स्थापित करे। पूर्वदिशावर्ती नवकमें घृतपूर्ण कुम्भ रखे। इसमें पलाश, अश्वत्थ, वट, बिल्व, उदुम्बर, प्लक्ष, जम्बू, शमी तथा कपित्थ वृक्षकी छालका क्वाथ डाले। आग्नेयकोणवर्ती नवकमें मधुपूर्ण घटका न्यास करे। इस कलशमें गोशृङ्ग, पर्वत, गङ्गाजल, गजशाला, तीर्थ, खेत और खलिहान - इन आठ स्थलोंकी मृत्तिका छोड़े ॥ ४-१०॥
दक्षिणदिशावर्ती नवकमें तिल-तैलसे परिपूर्ण घट स्थापित करे। उसमें क्रमशः नारंगी, जम्बीरी नीबू, खजूर, मृत्तिका, नारिकेल, सुपारी, अनार और पनस (कटहल) का फल डाल दे। नैऋत्यकोणगत नवकमें क्षीरपूर्ण कलश रखे। उसमें कुङ्कुम, नागपुष्प, चम्पक, मालती, मल्लिका, पुंनाग, करवीर एवं कमल-कुसुमोंको प्रक्षिप्त करे। पश्चिमीय नवकमें नारिकेल-जलसे पूर्ण कलशमें नदी, समुद्र, सरोवर, कूप, वर्षा, हिम, निर्झर तथा देवनदीका जल छोड़े। वायव्यकोणवर्ती नवकमें कदलीजलपूरित कुम्भ रखे। उसमें सहदेवी, कुमारी, सिंही, व्याघ्री, अमृता, विष्णुपर्णी, दूर्वा, वच-इन दिव्य ओषधियोंको प्रक्षिप्त करे। पूर्वादि उत्तरवर्ती नवकमें दधिकलशका विन्यास करे। उसमें क्रमशः पत्र, इलायची, तज, कूट, सुगन्धवाला, चन्दनद्वय, लता, कस्तूरी, कृष्णागुरु तथा सिद्ध द्रव्य डाल दे। ईशानस्थ नवकमें शान्तिजलसे पूर्ण कुम्भ रखे। उसमें क्रमशः शुभ्र रजत, लौह, त्रपु, कांस्य, सीसक तथा रत्न डाले। प्रतिमाको घृतका अभ्यङ्ग तथा उद्वर्तन करके मूल मन्त्रसे स्नान करावे। फिर उसका गन्धादिके द्वारा पूजन करे। अग्निमें होम करके पूर्णाहुति दे। सम्पूर्ण भूतोंको बलि प्रदान करे। ब्राह्मणोंको दक्षिणापूर्वक भोजन करावे। देवता और मुनि तथा बहुत-से भूपाल भी भगवद्विग्रहका अभिषेक करके ईश्वरत्वको प्राप्त हुए हैं। इस प्रकार एक हजार आठ कलशोंसे स्नपनोत्सवका अनुष्ठान करे। इससे मनुष्य सब कुछ प्राप्त करता है। यज्ञके अवभृथ स्नानमें भी पूर्णस्नान सम्पन्न हो जाता है। पार्वती तथा लक्ष्मीके विवाह आदिमें भी स्नपनोत्सव किया जाता है ॥ ११-२३ ॥
इस प्रकार आदि आग्नेय महापुराणमें 'स्नपनोत्सव-विधि-कथन' नामक उनहत्तरवाँ अध्याय पूरा हुआ ॥ ६९ ॥

टिप्पणियाँ